SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [-]/ गाथा ||१६|| नियुक्ति: [२४३...] (४३) उत्तराध्य. बृहद्वृत्तिः प्रत ॥२६॥ सूत्रांक ||१६|| पतन्तं त्रायत इति पत्रं-पक्षसञ्चयं 'समादाय' गृहीत्वा व्रजति, एवं भिक्षुरपि 'पत्ति पात्रमुपलक्षणत्वाच्छेपोप- दुलकनिकरणं चादाय परिबजेदिति सम्बन्धः, कीडग् ?-निरपेक्षो' निरभिलाषः, तस्य वा विनाशादौ शोकाकरणतो निर-मा पेक्षो-निरभिष्या , तथा च प्रतिदिनमसंयमपलिमन्धभीरुतया पात्रायुपकरणसन्निधिकरणेऽपि न दोष इत्यर्थः, ग्रन्थीयम्. अथवा यदि लेपपमात्रयाऽपि सन्निधिं न कुर्वीत कथमागामिनि दिने भोक्तव्यमित्याह-पक्षीव निरपेक्षः, पात्रं पतहादिभाजनमत्तन्निर्योगं च समादाय प्रजे-भिक्षार्थ पर्यटेद् , इदमुक्तं भवति-मधुकरवृत्त्या हि तस्य निर्वहणं, तरिक तस्य सन्निधिना ? इति सूत्रार्थः । सम्प्रति यदुक्तं कृतं लब्ध्या भक्षयेदि ति, तत्र कथं तल्लाभ इति तदुपायमाहयद्वा-यदुक्तं 'निरपेक्षः परिप्रजेदिति तदभिव्यक्तीकर्तुमाह एसणासमिओ लज्जू, गामे अनियओचरे । अप्पमत्तो पमत्तेहि, पिंडवातं गवेसए ॥१७॥ व्याख्या-एषणायाम्-उत्पादनग्रहणग्रासविषयायां सम्यगितः-स्थितः समितः एपणासमितः, प्राधान्याञ्च इहैषणाया एवोपादानं, प्रायस्तद्भावे ईर्याभाषादिसमितिसम्भव इति ज्ञापनार्थ वा, अनेन निरपेक्षत्वमुक्तं, 'लज्जू'त्ति लज्जा-संयमस्तदुपयोगानन्यतया यतिरपि तथोक्तः, आपत्वाचैवं निर्देशः, ग्रामे उपलक्षणत्वान्नगरादौ च 'अनियतः ॥२६॥ अनियतवृत्तिः 'चरेदू' विहरेत् , अनेनापि निरपेक्षतैवोक्ता । चरंश्च किं कुर्यादित्याह-'अप्रमत्तः' प्रमादरहितः सन् 2 पमत्तेहिति प्रमत्तेभ्यो गृहस्थेभ्यः, ते हि विषयादिप्रमादसेवनात् प्रमत्ता उच्यन्ते, 'पिण्डपातं' भिक्षा 'गवेषयेद्' दीप अनुक्रम [१७६] ला For wrancibraram मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~537~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy