________________
आगम
(४३)
प्रत
सूत्रांक
||९||
दीप
अनुक्रम
[१६९ ]
उत्तराध्य.
बृहद्वृत्तिः
॥२६६॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||९||
अध्ययनं [६],
निर्युक्तिः [२४३...]
कम्मं पुरेकम्मं, सिया तत्थ ण कप्पइ । एयमहं ण भुंजंति, णिग्गंधा गिहिभायणे ॥ १ ॥” इति सूत्रार्थः ॥ एवं पञ्चाश्रयविरमणात्मके संयम उक्ते यथा परे विप्रतिपद्यन्ते तथा दर्शयितुमाह
इहमेगे उ मनंति, अप्पञ्चक्रखाय पावगं । आयरियं विदित्ता गं, सब्वदुक्खा विमुञ्चइ ॥ ९ ॥ व्याख्या- 'इहे' त्यस्मिन् जगति मुक्तिमार्गविचारे वा 'एके' केचन कपिलादिमतानुसारिणः 'तुः' पुनरर्थे 'मन्यन्ते' अभ्युपगच्छन्ति, उपलक्षणत्वात्प्ररूपयन्ति च यथा 'अप्रत्याख्याय' अनिराकृत्य 'पापक' प्राणातिपातादिविरतिमकृत्यैव 'आयरियं'ति सूत्रत्वात् आराद्यातं सर्वकुयुक्तिभ्य इत्यार्य-तत्त्वं तद् 'विदित्वा' ज्ञात्वा 'सर्वदुः खेभ्य' आध्यात्मिकाधिभौतिकाधिदैविकलक्षणेभ्यः खपरिभाषया शारीरमानसेभ्यो वा 'मुच्यते' पृथग् भवति, तथा चाह“पञ्चविंशतितत्रज्ञो यत्र तत्राश्रमे रतः । शिखी मुण्डी जटी वापि मुच्यते नात्र संशयः ॥ १ ॥ " यद्वाऽऽचरणमाचरितं तत्ततक्रियाकलापः, पाठान्तरतश्च - 'आचारिक' निजनिजाचारभवमनुष्ठानमेव, तद्विदित्वा स्वसंवेदनतोऽनुभूय सर्वदुःखाद्विमुध्यते, एवं सर्वत्र ज्ञानमेव मुक्त्यङ्गं, न चैतश्चारु, न हि रोगिण दूबीपधादिपरिज्ञानतो भावरोगेभ्यो ज्ञानावरणादिकर्मभ्यो महाव्रतात्मकपञ्चाङ्गोपलक्षितां क्रियामननुष्ठाय मुक्तिः ॥ ते चैवमनालोचयन्तो भवदुःखाकुलिता वाचालतयैवमात्मानं स्वस्थयन्ति तथा चाह
१ पश्चात्कर्म पुरः कर्म स्यात्तत्र न कल्पते । एतदर्थं न भुञ्जते निर्मन्था गृहिभाजने ॥ १ ॥ २ अर्थतो युग्मरूपत्वान्नात्र सूत्रार्थ इति, एवमग्रेऽपि ।
Jain Education intimal
For Para Pral Use Only
क्षुल्लकनिग्रन्थीयम्.
~531~
॥२६६ ॥
www.ancibrary un
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३], मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः