SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक |||| दीप अनुक्रम [१२९] उत्तराध्य. बृहद्वृत्तिः ॥ २४२॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा || १ || अध्ययनं [ ५ ], निर्युक्तिः [२३५...] सम्बन्धी भावतस्तु भवपरम्परात्मकः प्राणिनामत्यन्तमाकुलीकरणहेतुः चरकादिमतसमूहो वा यस्मिन् स महौघः तस्मिन् महत्त्वं चोभयत्रागाधतयाऽदृष्टपरपारतया च मन्तव्यं, तत्र किमित्याह – 'एक' इत्यसहायो रागद्वेषादिस|हभावविरहितो गौतमादिरित्यर्थः, 'तरति' परं पारमाप्नोति, तत्कालापेक्षया वर्त्तमान निर्देशः, 'दुरुत्तरं 'ति विभक्तिव्यत्ययाद्दुरुत्तरे - दुःखेनोत्तरितुं शक्ये, दुरुत्तरमिति क्रियाविशेषणं वा न हि यथाऽसौ तरति तथाऽपरैर्गुरुकर्म्मभिः सुखेनैव तीर्यते, अत एव एक इति, सङ्ख्यावचनो वा, एक एव - जिनमतप्रतिपन्नाः, न तु चरकादिमताकुलित चेतसोऽन्ये तथा तरितुमीशत इति, 'तत्रे'ति गौतमादौ तरणप्रवृत्ते 'एक' इति तथाविधतीर्थकर नामकर्मोदयादनुत्तरावाप्तविभूतिरद्वितीयः, किमुक्तं भवति ? - तीर्थकरः, स होक एवं भरते सम्भवतीति, 'महापणे'ति महती - निरावरणतयाऽपरिमाणा प्रज्ञा- केवलज्ञानात्मिका संचित् अस्येति महाप्रज्ञः स किं इत्याह- 'इमम्' अनन्तरवक्ष्यमाणं ★ हृदि विपरिवर्तमानतया प्रत्यक्षं प्रक्रमात्तरणोपायं, 'पति स्पष्टम् - असन्दिग्धं, पठ्यते च 'पहंति पृच्छयत इति प्रश्न- प्रष्टव्यार्थरूपम् 'उदाहरे'त्ति भूते लिट्, तत उदाहरेद्र - उदाहृतवान्, पठ्यते च - 'अण्णवंसि महोघंसि एगे तिष्णे दुरुत्तरं 'ति, अत्र मुख्यत्यये विशेषः, ततश्च - अर्णवान्महौघादुरुत्तरात् तीर्ण इव तीर्णः - तीरप्राप्त इतियोगः, एको घातिकर्म्मसाहित्य रहितः, 'तत्रे'ति सदेवमनुजायां परिषदि, एकोऽद्वितीयः, स च तीर्थकदेव, शेषं प्राग्वदिति सूत्रार्थः ॥ १ ॥ यदुदाहृतवांस्तदेवाह - Eporation demat For Paren अकाम मरणाध्य. ~ 481 ~ ५ ॥२४१॥ www.or मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy