SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [--1/ गाथा ||१३...|| नियुक्ति: [२२१] (४३) अकाम उत्तराध्य बृहद्धृत्तिः ॥२३॥ * मरणाध्य. प्रत सूत्रांक ||१३|| * दुःखेनान्त:-पर्यन्तो यस्य तहुरन्तं तस्मिन् , तथा 'दीर्घ अनादौ केषाञ्चिदपर्यवसिते चेति तत् सर्वथा परिहर्तव्यमे-IN बेति भाव इति गाथार्थः ॥ २२० ॥ तद्भयमरणमाहमोत्तुं अकम्मभूमगनरतिरिए सुरगणे अ नेरइए । सेसाणं जीवाणं तब्भवमरणं तु केसिंचि ॥ २२१॥ | व्याख्या-'मुक्त्या' अपहाय, कान् ?-'अकम्मभूमगनरतिरिए चि सूत्रत्वात् अकर्मभूमिजाच ते देवकुरूत्तरकु दिपूत्पन्नतया नरतियश्चश्च अकर्मभूमिजनरतियञ्चस्तान् , तेषां हि तद्भवानन्तरं देवेष्वेवोत्पादः, तथा 'सुरगणांश्च सुरनिकायान् , किमुक्तं भवति ?-चतुर्निकायवर्तिनोऽपि देवान् , निरयो-नरकः तस्मिन् भवा नैरयिकाः, इहापि, चशब्दानुवृत्तेस्तांश्च मुक्त्वेति सम्बन्धः, तेषां देवानां च तद्भवानन्तरं तिर्यग्मनुष्येष्वेवोत्पत्तेः, 'शेषाणाम् ' एतदुद्धरितानां कर्मभूमिजनरतिरश्था 'जीवानां' प्राणिनां तद्भवमरणं, तेषामेव पुनस्तत्रोत्पत्तेः, तद्धि यस्मिन् भवे वर्तते । जन्तुस्तद्भवयोग्यमेयायुर्वट्वा पुनस्तत्क्षयेण प्रियमाणस्य भवति, तुशब्दस्तेषामपि समयेयवर्षायुषामेवेति विशेषख्या-11 पकः, असञ्जयेयवर्षायुषां हि युगलधार्मिकत्वादकर्मभूमिजानामिव देवेष्येवोत्पादः, तेषामपि न सर्वेषां, किन्तु 'के-12 पाश्चित् ' तद्भवोत्पादानुरूपमेवायुःकर्मोपचिन्वतामिति गाथार्थः ॥ २२१ ॥ अत्रान्तरे प्रत्यन्तरेषु 'मोतूण ओहि-|| मरणं' इत्यादिगाथा दृश्यते, न चास्या भावार्थः सम्यगवबुध्यते, नापि चूर्णिकृताऽसौ व्याख्यातेति उपेक्ष्यते ॥ सम्प्रति बालपण्डितमिश्रमरणखरूपमाह दीप अनुक्रम [१२८] ॥२३३॥ * मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~465~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy