________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४],
मूलं [-] / गाथा ||७|| नियुक्ति: [२०७...]
(४३)
2562-%
प्रत
%
सूत्रांक
||७||
दपुरिसोत्ति काउं कंकग्गेण असिणा दुहा काऊण पडिनियत्तो, गतो भूमिघरं, तत्थ पसिऊण पहायाए
रयणीए तओ निग्गंतूण गतो वीहि, अंतरावणे तुण्णागतं करेति, रायणा पुरिसेहि सहावितो, तेण चिंतियं-जहा सो पुरिसो Yणं न मारितो, अवस्सं च सो एस राया भविस्सइत्ति, तेहिं पुरिसेहि आणितो, रायणा अन्भुटाणेण पूइतो, आसणे निवेसावितो, स बहुं च पियं आभासिउं संलत्तो-मम भगिणीं देहित्ति,तेण दिना, विवाहिया, रायणा भोगा य से संपदत्ता,कइसुवि दिणेसु गएसु रायणा मंडितो भणिओ-दवेण कजंति, तेण सुबहुंदबजायं दिण्णं, रायणा संपूइतो,अण्णया पुणो मग्गितो पुणोऽपि दिण्णं,तस्स य चोरस्स अतीवर सकारसम्भाणं पउंजति, एएण पगारेण सर्व दर्व दवावितो, भगिणी से पुच्छति, ताए भषणति-इत्तियं वित्तं, ती पुचायेइयलक्खाणुसारेण सर्व दवायेऊणं मंडितो सूलाए आरोपितो। दृष्टान्तानुवादपूर्वकोऽयमिहोपनयः-यथाऽयम
१ पुरुष इतिकृत्वा कलाप्रेणासिना विधा कृत्वा प्रतिनिवृत्तः, गतो भूमिगृहं, तत्रोषित्वा प्रभातायां रजन्यां ततो निर्गत्य गतो वीथिम् , अन्तरापणे तन्तुवायत्वं करोति, राज्ञा पुरुषैः शब्दितः, तेन चिन्तितं-यथा स पुरुषो नूनं न मारितः, अवश्यं च स एष राजा भविष्यतीति, तैः पुरुषैरानीतः, राज्ञाऽभ्युत्थानेन पूजितः, आसने निवेशितः, स बहु प्रियं चाभाच्य संलत:-मा भगिनी देहीति, | तेन दत्ता, विवाहिता, राज्ञा भोगाश्च तस्मै संप्रदत्ताः, कतिपयेष्वपि दिनेषु गतेषु राशा मण्डिको भणितः-द्रव्येण कार्यमिति, तेन सुबहु ४ द्रव्यजातं दत्तं, राज्ञा संपूजितः,अन्यदा पुनर्मानितः पुनरपि दत्तं, तस्य च चौरस्थातीव सरकारसन्मानं प्रयुनक्ति, एतेन प्रकारेण सर्व द्रव्य दापितं, भगिनी तस्या अपृच्छचत, तथा भण्यते-एतावत् वित्तं, ततः पूर्वावेदिवलक्ष्यानुसारेण सर्व दापयित्वा मण्डिकः झूलायामारोपितः।
दीप अनुक्रम [१२२]
vमुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~443~