SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-] / गाथा ||६|| नियुक्ति: [२०७...] (४३) प्रत सूत्रांक ||६|| मारिया, अगलदत्तं च तत्थ सत्थरे अपेच्छमाणो मग्गिउं पयत्तो, मग्गंतो य साहापच्छाइयसरीरेण अभिमुहमा-1 गच्छतो अंसदेसे असिणा आहतो, गाढपहारीकतो पडितो, पञ्चागयसन्नेण य भणितो अगलदत्तो-पच्छ! गिण्ह इमं असिं, वच्च मसाणस्स पच्छिमभाग, गंतूण संतिजाघरस्स भित्तिपासे सदं करेजासि, तत्थ भूमिघरे मम भगिणी वसति, ताए असिं दाएजसु, सा ते भजा भविस्सति , सबदवस य सामी भविस्ससि, अहं पुण गाढपहारो अइकंतजीवोत्ति । गओ य जगलदत्तो असिलहि गहाय, दिवा य सा ततो भवणवासिणीविव पेच्छणिज्जा, भणइ य-कतो तुमंति?, दाइतो अगलदत्तेण असिलट्टी, विसन्नवयणहिययाए सोयं निगृहंतीए ससंभमं अतिनीतो दासंतिजाघर, दिनं आसणं, उपविट्ठो अगलदत्तो ससंकितो, से चरियं उवलक्खेइ य, सा अतिआयरेण सयणिज रएइ, १ मारिताः, अगडदत्तं च तत्र संस्तारेऽप्रेक्षमाणो मार्गयितुं प्रवृत्तः, मार्गयंश्च शास्त्राच्छन्नशरीरेणाभिमुखमागल्छन् अंसदेशेऽसिनाऽऽहतो, गाढपहारीकृतः पतितः, प्रत्यागतसंझेन च भणितोऽगडदत्तः-वत्स गृहाणेममसि, ब्रज श्मशानस्य पश्चिमभागं, गत्वा शान्त्या_गृहस्य है भित्तिपार्धे शब्दं कुर्याः, तत्र भूमिगृहे मम भगिनी वसति, तस्यै असि दर्शयः, सा तब भार्या भविष्यति, सर्वद्रव्यस्य च स्वामी भवि व्यसि, अहं पुनर्गाढप्रहारोऽतिक्रान्तजीव इति । गतश्चागडदत्तोऽसियष्टिं गृहीत्वा, दृष्वा च सा तत्र भवनवासिनीव प्रेक्षणीया, भणति चककृतस्त्वमिति , पर्शितोऽगवत्तेनासियष्टिः, विषण्णवदनहृदयया शोक निगृहन्त्या ससंभ्रममतिनीतः शान्त्यार्यागृह, दत्तमासनम् , उपविष्टोऽगVवत्तः सशक्तिः , तस्याश्चरितमुपलक्षयति च, सा अत्यादरेण शयनीयं रचयति, दीप अनुक्रम [१२१] JAMERatinintamational wwwsaneiorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 431~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy