SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-] / गाथा ||६|| नियुक्ति: [२०७...] (४३) प्रत सूत्रांक ||६|| सहयारस्स पायबस्स हा णिविट्ठो दुव्बलमयलवत्थो, चोरगहणोवायं चिंतयंतो अच्छति, णपरि जंकिंपि मुणमुणायंतोतं चेव सहयारपायवरछायमुवगतो परिवायतो, अंबपलवसाहं भंजिऊण णिविट्ठो, दिहो य तेण ओबद्धपि-12 डितो दीहजंघो, दट्टण य आसंकितो हियएण-पावकम्मसूयगाई लिंगाई, Yणं एस चोरोत्ति, भणितो य सो परिवायगेण-वच्छ ! कुतो तुम किंनिमित्तं वा हिंडसि ?, ततो तेण भणियं-भयवं! उज्जेणीतो अहं पक्खीणविभवो हिंडामि, तेण मणियं-पुत्त ! अहं ते विउलं अत्थसारं दलयामि, अगलदत्तो भणति-अणुग्गहिओऽम्हि तुम्भेहिं । एवं च अदंसणो गतो दिणयरो, अइकता संझा, कहियं तेण तिदंडातो सत्थयं, बद्धो परियरो, उहितो भणतिगरं अइगच्छामोत्ति, सतो अगलदतो ससंकितो तं अणुगच्छद, चिंतेति य-एस सो सकरोत्ति, पविट्ठो णयर, तत्थ १ सहकारस्य पादपस्वाधरतान्निविष्टो दुर्बलमलिनवस्त्रः, चौरग्रहणोपायं चिन्तयंस्तिष्ठति, नवरं यत्किमपि जल्पन तामेव सहकारपाद६ पच्छायामुपगतः परिव्राजकः, आम्रपलवशाखां भक्त्वा निविष्टः, दृष्टश्च तेनावबद्धपिण्डिको दीर्घजबः, दृष्ट्वा च आशक्तिो हृदयेन पापकर्मसूचकानि लिङ्गानि, नूनमेष चौर इति, भणितश्च स परित्राजकेन-वत्स ! कुतस्त्वं किंनिमित्तं वा हिण्डसे ?, ततः तेन भणितं भगवन् ! उज्जयिनीतः अहं प्रक्षीणविभवो हिण्डे, तेन भणितं-पुत्र ! अहं तुभ्यं विपुलमर्थसारे ददामि, अगडदचो भणति-अनुगृहीतोऽस्मि द युष्माभिः । एवं चादर्शनं गतो दिनकरः, अतिकान्ता सन्ध्या, कृष्टं तेन त्रिदण्डात् शस्त्रक, बद्धः परिकरः, उत्वितो मणति-नगरमतिगच्छाव इति, ततोऽगडदत्तः सशक्तिसमनुगच्छति, चिन्तयति च-एष स तस्कर इति, प्रविष्टो नगर, तत्र दीप अनुक्रम [१२१] ainatorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~429~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy