SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक |||| दीप अनुक्रम [११९] उत्तराध्य. वृहद्वृत्तिः ॥ २०९॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [४], मूलं [-] / गाथा ||४|| निर्युक्तिः [२०५] तत्तत्कर्मफलानुभवनं तत्काले 'न' इति निषेधे, अवधारणफलत्वाद्वाक्यस्य नैव 'बान्धवाः' खजनाः, यदर्थे तत्कर्म्म कृतवान् करोषि वा ते 'Tarai' बन्धुभावं तद्विभजनापनयनादिना 'उवेंति' चि उपयन्तीति, यतश्चैवमतस्तदुपरि प्रेमादिप्रमादपरिहारतो धर्म एवावहितेन भाव्यं तथाविधाभीरव्यंसकवणिग्वत् । तथा च वृद्धा: एगंमि नयरे एगो वाणियगो अंतरावणेसुं ववहरइ, एगा आभीरी उज्जुगा दोरूवर घेतूण कप्पासनिमित्तमुत्रद्विया, कप्पासो य तथा समग्धो वहति, तेण वाणियएण एगस्स रूवस्स दो बारा तोलेडं कप्पासो दिन्नो, सा जाणइ - दोहवि रूवगाण दिनोत्ति, सा पोट्टलयं बंधिऊण गया, पच्छा वाणियतो चिंतेति-एस रुषगो मुहा लद्धो, ततो अहं एवं उपभुंजामि, तेण तस्स रूवगस्स समियं घयं गुलो विकिणिउं घरे विसज्जिउं भज्जा संलत्ता- घयपुण्णे १ एकस्मिन्नगरे एको वणिगू अन्तैरापर्णेषु (आपणान्तरेषु ) व्यवहरति, एका आभीरी ऋजुका द्वौ रूप्यकौ गृहीत्वा कर्पासनिमित्तमुपस्थिता, कर्पासच तदा समयों वर्त्तते, तेन वणिजा एकस्य रूप्यकस्य द्वौ बारौ तोलयित्वा कर्पासो दत्तः, सा जानाति द्वयोरपि रूप्यकयोर्दत्त इति सा पोट्टलिकां बद्धा गता, पञ्चाद्वणिक चिन्तयति — एष रूप्यको मुधा लब्धः, ततोऽमेनमुपभुञ्जे, तेन वस्त्र रूप्यकस्य युगपत् घृतगुड विक्रीय ( क्रीत्वा ) गृहे विस भार्या संलप्ता घृतपूर्णान् uttaration Fürsten असंस्कृता. ~418~ ४ ॥ २०९॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy