________________
आगम
(४३)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[११६]
उत्तराध्य.
बृहद्वृत्तिः
॥२०५॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा || १॥
अध्ययनं [४],
निर्युक्ति: [२०५]
| तेन पञ्चदशविधं योजनाकरणं, योजयति तत्पञ्चदशविधमपि कर्म्मणा सहात्मानमिति, आह च- "भणवयणकायकिरिया पन्नरसविद्दा उ जुंजणाकरण" मिति गाथार्थः ॥ २०४ ॥ येन करणेनात्र प्रकृतं तदाहकम्मगसरीरकरणं आउअकरणं असंख्यं तं तु । तेणऽहिगारो तम्हा उ अप्पमाओ चरितंमि ॥२०५॥
व्याख्या- 'कर्मकशरीरकरणं' कार्मणदेहनिर्वर्त्तनं, तदपि ज्ञानावरणादिभेदतोऽनेकविधमिलाह- 'आयुः करणम्' इति आयुषः पञ्चमकर्म्मप्रकृत्यात्मकस्य करणं- निर्वर्त्तनमायुःकरणं, तत्किमित्याह- 'असंखयं तं तु'ति तत्पुनरायुःकरणमसंस्कृतं -नोत्तरकरणेन त्रुटितमपि पटादिवत्सन्धातुं शक्यं यतः - "फुट्टाँ तुट्टा व इहं पडमादी संघयंति णयणिउणा । सा कावि णत्थि पीई संधिज्जइ जीवियं जीए ॥ १॥" एवं च 'स्वरूपतो हेतुतो विषयतश्च व्याख्ये ति | खरूपतो हेतुतश्च 'उत्तरकरणेण कयमित्यादिना प्रन्थेन व्याख्यातम् अनेन त्वायुष्ककरणस्यासंस्कृतत्वोपदर्शनेन विषयतः, इदानीं तूपसंहारमाह- 'तेणऽहिगारो' ति 'तेने 'त्यायुः कर्मणाऽसंस्कृतेनाधिकारः, 'तम्हा उ'ति तस्मात् तुशब्दोऽवधारणार्थः, तस्य च व्यवहितः सम्बन्धः, ततोऽयमर्थः - यस्मादसंस्कृतमायुः कर्म तस्मात् 'अप्रमाद एव' प्रमादाभाव एव, 'चरित्र' इति चरित्रविषयः कर्त्तव्य इति गाथार्थः ॥ २०७ ॥ एवं च व्याख्यातं संस्कृतम्, १ मनोवचनकायक्रिया पथादशविधं तु योजनाकरणम् । २ स्फुटिताम्बुटिता वा इह पटादयः संदधति नयनिपुणाः । सा काथि - नास्ति नीतिः संधीयते जीवितं यया ॥ १ ॥
Education intimational
For Fans Only
असंस्कृता.
~410~
४
॥२०५॥
www.pincibrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः