SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक |||| दीप अनुक्रम [११६] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा || १ || अध्ययनं [४], निर्युक्ति: [२००] व्याख्या – कृष्णचतुर्दश्या रात्रौ शकुनिः प्रतिपद्यते, खरूपमिति शेषः, किं कदाचिदेवेत्याह- 'सदा' सर्वकालम्, अनेनास्यावस्थितत्वमाह, करणं प्राग्वद्, अत ऊर्द्ध 'यथाक्रमं यथापरिपाटि 'खलुः' अवधारणे ततो यथाक्रममेव, चतुष्पदं नागं किंस्तुघ्नमिति, तत्रामावास्यायां दिने चतुष्पदं रात्रौ नागं प्रतिपदि च दिने किंस्तुघ्नमिति गाथार्थः ॥ २०० ॥ सप्तविधकरणानयनोपायप्रतिपादिकेयं पूर्वाचार्य गाथा - "पैक्खतिहितो दुगुणिया दुरूवहीणा य सुकपक्खमि । सत्तहिए देवसियं तं चिय रूवाहियं रतिं ॥ १ ॥ एसाऽत्य भावणा - अभिमयदिणंमि करणजाणणत्थं पक्खतिहितो दुगुणियत्ति-अहिगयतिहिं पडुच अतीयातो दुगुणिज्जंति, जहा सुद्धचउत्थीए दुगुणा अट्ठ हवंति, 'दुरुबहीणं' ति, सत्तहिए देवसियं करणं हवद, एत्थ य भागा छचेव, तओ ववाइयकमेण चउप्पहरियकरणभावेण | चउत्थिय दिवसे तो वणियं हवद, तं चिय रूवाहियं 'रतिं'ति रतीए विट्टी, कण्हपक्खे दोरुवा ण पाडिजंति, एवं १ पक्षतिथयों द्विगुणिता द्विरूपहीनाश्च शुकपक्षे । सप्तहृते दैवसिकं तदेव रूपाधिकं रात्रौ ॥ १ ॥ एषाऽत्र भावना - अभिमतदिने करणज्ञानार्थं पक्षतिथयो द्विगुणिता इति- अधिकृततिथिं प्रतीत्यावीता द्विर्गुण्यन्ते, यथा शुचतुर्थ्यां द्विगुणा अष्ट भवन्ति, द्विरूपहीनमिति सप्तहृते देवसिकं करणं भवति, अत्र च भागाः पढेव, ततो बवादिक्रमेण चतुष्प्राहरिककरणभावेन चतुर्ध्या दिवसे तद्वणिजं करणं भवति, तदेव रूपाधिकं रात्राविति रात्रौ विष्टिः । कृष्णपक्षे द्वे रूपे न पायेते, एवं Education intemational For Fast Use Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः ~ 405~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy