________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३],
मूलं [-] / गाथा ||९|| ___ नियुक्ति: [१७८...]
(४३)
प्रत
सूत्रांक
||९||
शब्दस्य गम्यमानत्वात् लब्ध्वापि-अवाप्यापि 'श्रद्धा' रुचिरूपा प्रक्रमाद्धर्मविषयैव 'परमदुर्लभा' अतिशयदुरापा, कुतः पुनः परमदुर्लभत्वमस्सा इत्याह-'श्रुत्वा' आकर्ण्य न्यायेन चरति-प्रवर्तते नैयायिका, न्यायोपपन्न इत्यर्थः, |तं 'मार्गम्' सम्यग्दर्शनाद्यात्मकं मुक्तिपथं वहयः नैक एव, परि इति सर्वप्रकारं 'भस्सईत्ति भ्रश्यन्ति-च्यवन्ते प्रक्रमान्नैयायिकमार्गादेव, यथा जमालिप्रभृतयो, यच्च प्रासमप्यपैति तचिन्तामणिवत् परमदुर्लभमेयेति भावः । इहैव केचिन्निववक्तव्यतां व्याख्यातवन्तः, उचितं चैतदप्यास्त(प्यस्ति) इति सूत्रायः ॥ ९॥ एतत्त्रयावाप्तावपि संयमवीर्यदुर्लभत्वमाह
सुई च लड़े सद्धं च, वीरियं पुण दुल्लहं । बहवे रोयमाणाऽवि, णो य णं पडिवजह ॥ १०॥ (सूत्रम्) . व्याख्या-श्रुति चशब्दान्मनुष्यत्वं च 'लढुंति प्राग्वल्लब्ध्वापि, श्रद्धां च वीर्य प्रक्रमात् संयमविषय, पुनःश
ब्दस्य विशेषकत्वाद्विशेषेण दुर्लभ, यतः बहवः नैक एव रोचमाना अपि-न केवलं प्रासमनुष्यत्वाः शृण्वन्तो वेत्यपिशब्दार्थः, श्रद्दधाना अपि, नो चेति चशब्दस्यैवकारार्थत्वान्नैव 'पा'मिति वाक्यालङ्कारे अथवा 'णो य 'न्ति सूत्र-18
त्वानो एतं पडिवजति'त्ति तत एव प्रतिपद्यन्ते चारित्रमोहनीयकम्र्मोदयतः, सत्यकिश्रेणिकादिवन कर्तुमभ्युपगच्छजन्तीति सूत्रार्थः ॥१०॥ सम्प्रति दुर्लभस्यास्य चतुरङ्गस्य फलमाह
दीप अनुक्रम [१०४]
wjaneiorary.org
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~370~