________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [3],
मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७८]
(४३)
प्रत
सूत्रांक
||४६||
नेच्छंति, सयं लोओ कतो, ताहे से लिंग दिन्नं, ते विहरिया । पुणोऽवि आगयाणं रण्णा कंबलरयणं से दिन्नं, आय-13 INIरिएण-किं एएग जईणं, किंगहियंति भणिऊण तस्स अणापुच्छाए फालियं, णिसेजातो कयातो, ततो स कसा
इतो । अण्णया जिणकप्पिया वण्णिजंति जहा-जिणकप्पिया य दुविहा पाणीपाया पडिग्गहधरा या पाउरणम-15
पाउरणा एकेका ते भवे दुविहा ॥१॥ इत्यादि, सो भणइ-किं एस एवं ण कीरद, तेहिं भणियं-एस वोविच्छिन्नो, ममं ण वोच्छिज्जइत्ति सो चेव परलोगस्थिणा काययो । तत्रापि सर्वथा निष्परिग्रहत्वमेव श्रेयः, सूरिमिरुबातम्-धर्मोपकरणमेवैतत्, न तु परिग्रहस्तथा ॥ जन्तवो बहवस्सन्ति, दुर्दशी मांसचक्षुपाम् । तेभ्यः स्मृतं दयाथे।
तु, रजोहरणधारणम् ॥१॥ आसने शयने स्थाने, निक्षेपे ग्रहणे तथा । गात्रसङ्कुचने चेष्टं, तेन पूर्व प्रमार्जनम् ॥२॥ तथा-सन्ति सम्पातिमाः सत्वाः, सूक्ष्माश्च व्यापिनोऽपरे । तेषां रक्षानिमित्तं च, विज्ञेया मुखवत्रिका ॥३॥ किंच-भवन्ति जन्तवो यस्मादन्नपानेषु केचित् । तस्मात्तेषां परीक्षार्थ, पात्रग्रहणमिष्यते ॥४॥ अपरं
१ नेच्छन्ति, स्वयं लोचः कृतः, तदा तस्मै लिङ्गं दत्तं, ते विहृताः । पुनरप्यागतेषु राज्ञा कम्बलरनं तस्मै दत्तं, आचार्येण-किमेतेन यतीनां ?, किं गृहीतमिति भणित्वा तमनापृच्छय स्फाटितं, निषद्याः कृताः, ततः स कथायितः । अन्यदा जिनकल्पिका वर्ण्यन्ते, यथा
जिनकल्पिकाच द्विविधाः पात्रपाणयः प्रतिमहधराश्च । सप्रावरणा अधावरणा एकैकास्ते भवेयुविधाः ॥ १॥ स भणति-किमेष एवं न* सक्रियते ?, तैर्भणितम् एष व्युच्छिन्ना, मम न ब्युच्छिद्यते इति स एव परलोकार्थिना कर्तव्यः ।
दीप अनुक्रम [९५]
Protest
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति:
~360~