SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-1, नियुक्ति: [२९] (४३) प्रत ॥१६॥ सूत्रांक [-] उत्तराध्यामाता भाषा उपइवा जे जहा जिर्णिदेहि । ते तह सहइ नरो दंसणविणओ भवइ तम्हा ॥ ७॥ नाणं सिक्खइ नाणं अध्ययनम् बृहद्वृत्तिः गुणेइ नाणेण कुणइ किच्चाई। णाणी ण ण बंधइ णाणविणीओ हवइ तम्हा ॥८॥ अविहं कम्मचयं जम्हा || रित्तं करेइ जयमाणो । णवमण्णं च न बंधइ चरित्तविणओ हवइ तम्हा॥९॥ अवणेइ तवेण तम उवणेइ य सग्ग-1 मोक्खमप्पाणं । तवनियमनिच्छियमई तबोविणीओ हवइ तम्हा ॥ १० ॥ अह ओवयारिओ पुण दुविहो विणओ समासओ होइ । पडिरूवजोगजुंजण तहय अणासायणाषिणओ ॥११॥ पडिरूयो खलु विणओ काइयजोगो य वायमाणसिओ । अठ्ठचउबिहदुविहो परूवणा तस्सिमा होइ ॥ १२ ॥ अब्भुट्टाणं अंजलि आसणदाणं अभिग्गह किती य । सुस्सूसण अणुगच्छण संसाहण काय अट्ठविहो ॥ १३ ॥ हियमियअफरुसवाई अणुवीईभास बाइओ ज्ञानेन करोति कृत्यानि । ज्ञानी नवं न कनाति ज्ञानविनीतो भवति तस्मात् ।।८।। अष्टविध कर्मचयं यस्माद्रिक्तं करोति यतमानः । नवमन्यच न बध्नाति चारित्रविनयो भवति सस्मात् ॥ ९॥ अपनयति तपसा तम उपनयति च वर्गमोक्षमात्मानम् । तपोनियमनिश्रितमतिस्तपोविनीतो भवति तस्मात् ॥ १० ॥ अधौपचारिकः पुनर्द्विविधो विनयः समासतो भवति । प्रतिरूपयोगयोजनं तथा च अनाशातनाविनयः ॥ ११॥ प्रतिरूपः खलु विनयः कायिकयोगच. वाचिको मानसिकः । अष्टविधः चतुर्विधः द्विविधा प्ररूपणा तस्येयं भवति ॥ १२ ॥ अभ्युत्थानमजलिरासनदानमभिप्रहः कृतिकर्म च । शुभूषणमनुगमनं संसाधनं कायिकोऽष्टविधः ॥१३।। हितमितापरुषवादी अनुवीच्य भाषी वाचिको दीप अनुक्रम [-] ॥१६॥ JABERatinintamational मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~35~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy