________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [3],
मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७८]
(४३)
प्रत
सूत्रांक
||४६||
सो गंतूण माइबलिं दाऊण छुहिओमित्ति तत्थेव सुसाणे तं पसुं पओलित्ता खाइ, ते य गोहा सिवारसिपहि समंता भैरवं रवं करेंति, तस्स रोमुम्भेओऽवि न कजा, तआ अभुडिओ गतो, तेहिं सि, वित्ती दिन्ना । अन्नया सो राया दंडे आणवेति-जहा मडुरं गेण्हह, ते सबबलेणं उद्धाईया, ततो अदूरसामंतेणं गंतूण भणंति-अम्हे ण पुच्छियं-कयरं महुरं वचामो, राया व अविण्णवणिजो, ते गुंगुयंता अच्छंति, सियभूई आगतो भणति
कि भो ! अच्छह ?, तेहिं सिटुं, तो भणति-दोऽवि गिण्हामो समं चेच, ते भणंति-ण सका, दो भागिएहिं एकेतुकाए बहू कालो होतित्ति, सो भणति-जं दुज्जयं तं मम देह, भणितो जा णिजाइ, भणइ-सूरे त्यागिनि विदुषि च वसति जनः स च जनाद्गुणी भवति । गुणवति धनं धनाच्छी: श्रीमत्याज्ञा ततो राज्यम् ॥१॥ एवं भणित्ता
१ स गत्वा मातृबलि दत्त्वा बुभुक्षितोऽस्मीति तत्रैव श्मशाने तं पशु पक्त्वा खादति, ते च पुरुषाः शिवारसितैः समन्ताद्धैरवं वं कुर्वन्ति, तस्य रोमोझेदोऽपि न क्रियते, तदाऽभ्युत्थितो गतः, तैः शिष्टं, वृत्तिर्दत्ता । अन्यदा स राजा दण्डिकान् आज्ञापयति-यथा|
मधुरां गृहीत, ते सर्वबलेनोद्धाविताः, ततोऽदूरसामन्ते गत्वा भणन्ति-अस्माभिर्न पृष्टं-कतरां मधुरां प्रजामः, राजा राविज्ञप्यः, ते ४ ८ कान्दिशीकास्तिष्ठन्ति, शिवभूतिरागतो भणति-कि भोस्तिष्ठत ?, तैः शिष्टं, ततो भणति-द्वे अपि गृहीमः समकमेव, ते भणन्ति-न शक्ये, 1द्विभागिकैः एकैकस्याः (पहणे) बहुः कालो भवतीति, स भणति-या दुर्जया तो मह्यं दत्त, भणितो यावनिर्याति, भणति-एवं भणित्वा
दीप अनुक्रम
[९५]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~358~