________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...||
नियुक्ति: [१७६]
(४३)
%
%
प्रत
%
सूत्रांक
%
||४६||
%
A%ष्टकर
व आत्मप्रदेशोऽवगाढः तेन तत्रैवावगाढं कर्म गृह्यते इत्युक्तम् , अत एवाह शिवशर्माचार्यः-"एगपएसोगाढं|
सषपएसेहि कम्मुणो जोगं । गेहद जहुत्तहेऊ साईयमणाइयं वावि ॥१॥" अथौपचारिकं यथा हि काकी कचद केनेवावष्टब्धवावृतश्च, एवं जीवप्रदेशा अपि कर्मप्रदेशरिति मुख्यपरिवेष्टनाभावेऽपि तेषां तत्परिवेष्टनमुच्यते, तर्हि
स्फुटैवासादिष्टबन्धसिद्धिः, अस्माकमप्यनन्तकर्माणुवर्गणाभिरात्मप्रदेशानामुक्तरूपपरिवेष्टनस्यैव बन्धत्वेनेष्टत्वात्, आगमधात्र-“एगेमेगे आयपएसे अणंताणताहिं कम्मवग्गृहिं आवेढियपरिवेढियत्ति,' ततश्च विपर्ययसाधनाद्विरुद्धो हेतुः। सकलजीवप्रदेशप्रचयपरिवेष्टनेनेत्यस्मिन्नपि पक्षे भिन्नदेशकर्मग्रहणेन तथैव सिद्धान्तविरोधः, तथा तत्र बहिः प्रदेशबन्ध एवं कर्मणः सम्भवति, ततश्च मलस्खेव न तस्य भवान्तरानुवृत्तिः, एवं च पुनर्भवाभावः, सिद्धानां |
वा पुनर्भवाऽऽपत्तिः, न च मलस्य शरीरेण स्पृष्टतया दृष्टान्तवैषम्यं, शरीरात्मप्रदेशानामन्योऽन्यमविभागेनावस्थाहै ना, अन्यथा हि मृणाल स्पर्शाद्यनुभवाभावप्रसङ्गः, किच-इयं देहान्तः सातादिवेदना सनिवन्धना निर्निवन्धना .
वा १, निर्निवन्धना चेकिन सिद्धानामपि , सनिबन्धनत्वे च किं पयःपानादिष्टहेत कैव यद्वा कर्मनिवन्ध-18 नापि, यदाऽऽधः पक्षस्तर्हि बहिर्वेदनापि दृष्टा बाह्यहेतु कैवेति किं कर्मकल्पनया ?, अथ कर्महेतुकाऽपि तर्हि
१ एकप्रदेशावगाढं सर्वप्रदेशैः कर्मणो योग्यम् । गृहाति यथोक्तहेतोः सादिकमनादिकं वाऽपि ॥१॥२ एकैक आत्मप्रदेशोऽन्तानन्ताभिः कर्मवर्गणाभिरावेष्टिवपरिवेष्टित इति ।।
दीप अनुक्रम [९५]
wwjaneiorayog
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~350~