SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥४६॥ दीप अनुक्रम [१५] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१...] / गाथा ||४६...|| अध्ययनं [3], णाई देहे ण तयंतरालंमि ॥ १ ॥ देहरहियं न गिण्हइ णिरतिसतो णातिसुडुमदेहं च । ण य से होइ विवाहा जीवस्स भवंतराले च ॥ २ ॥” अर्थान्यिथेति पक्षः, तत्र चापृथग्भूतोऽपि भिन्नदेश इति पुच्छादि नोजीवो जीवाद्विलक्षणः, उच्यते, इहापि पुच्छादेनोंजीवत्वं स्वल्पतरप्रदेशत्वेन समभिरूढन्याश्रयणेन वा ?, यद्यल्पतरप्रदेशत्वेन तदा पुच्छवत् शेषावयवानामेकैकशो नोजीवता अजीवावयवानां च नो अजीवतेति राशिचहुत्वम्, अथ यथा जीवाजीवानां बहुत्वेऽपि जात्याश्रयणात् न राशिबहुत्वं तथा तदेकदेशानामपि तथापि राशिचतुष्टयापत्तिः, उक्तं च- "एवं च रासतो ते ण तिष्णि चत्तारि संपसजंति । जीवा तहा अजीवा णोजीवा णोअजीवा य ॥ १॥" अथाभिन्नलक्षणत्वादजीवान्नोअजीवो न भिद्यते इति न दोषः, तर्हि तद्वदेव जीवान्नोजीवोऽपि न भेत्स्यतीति राशिद्वयसिद्धिः, यत्तु समभिरूढनयाश्रयणेनेति त (तन्मतानभिज्ञेनोक्तं, स हि जीवदेशं नोजीवमिच्छन्नपि न राशिभेदमिच्छति, सर्वन यानामपि चैकमत्य मन्त्रार्थे, सर्वनयमतत्वे च जिनमतस्य किमेकतरनयमतेन ?, तदुक्तम्, “ य रासिभेयमिच्छति तुमं व णोजीवमिच्छमाणोऽवि । अन्नोवि णतो णेच्छइ जीवाजीवाहियं किंचि ॥ १॥ इच्छउ व समभिरुढो देसं णोजीच मेगण Education intemational १ णानि देहे न तदन्तराले ||१|| देहरहितं न गृह्णाति निरतिशयः नातिसूक्ष्मदेहं च । न च तस्य भवति विबाधा जीवस्य भवान्तराल इव ||२|| २ एवं च राशयस्ते न त्रयश्चत्वारः संप्रसज्यन्ते । जीवास्तथा अजीवा नोजीवा नोअजीवाश्च ॥ १ ॥ ३ न च राशिभेदमिच्छति त्वमिव नोजीवमिच्छन्नपि । अन्योऽपि नयो नेच्छति जीवाजीवाधिकं किञ्चित् ॥ १ ॥ इच्छतु वा समभिरूढो देशं नोजीवमेकन निर्युक्ति: [१७४] For First Use Only ~342~ Jacibrary org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy