________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...||
नियुक्ति: [१७४]
(४३)
प्रत
सूत्रांक
रासी, अज्जो ! असम्भावो तित्थयराण य आसायणा, तहावि ण पडिबजति, एवं सो आयरिएहि समं संपलग्गो, ताहे आयरिया रायउलं गया, भणंति-तेण मम सीसेण अवसिद्धंतो भणितो. अम्हं दवे चेव रासी. इयाणि सो विपडिवण्णो, तो तुम्भे अम्हं वायं सुणेजाह, तं पडिसुगंति, तत्थ रायसभाए मज्झे रणो पुरतो आयडिया ततस्तं श्रीगुप्तगुरुरवोचत्-भद्राभिधत्ख, प्रत्युवाच-'यस्मादजीवबज्जीवानोजीवोऽपि विभिद्यते । तथैवाध्यक्षगम्यत्वादस्तु राशित्रयं ततः ॥१॥ प्रयोगश्च-यद्यतो विलक्षणं तत्ततो भिन्नं, यथा जीवादजीवो, विलक्षणश्च जीवानोजी-2 वः, ततश्च जीवाजीची द्वौ नोजीवश्चेति राशित्रयसिद्धिः, गुरुराह-असिद्धोऽयं हेतुः, यस्माजीवानोजीवस्य वैलक्षण्यं लक्षणभेदेन देशभेदेन वा ?, न तावलक्षणभेदेन जीवलक्षणानां स्फुरणादीनां त्वदभिमते नोजीवेऽपि जीवदेशे गृहलो
कि(कोलि)कात्रुटितपुच्छादावभेदेन दर्शनात् , नापि देशभेदेन, स हि जीवात् पृथग्भावे भवेदन्यथा वा?, यदि पृथग्भावे दस किं विश्रसातः प्रयोगतो वा ?, विश्रसातश्चेत् पुद्गलानामिव नोजीवानां खतश्चटनविचटनधर्मत्वेनान्यसम्बन्धि
||४६||
दीप अनुक्रम
XAXX
[९५]
४] १ राशयः, आर्य ! असदावः तीर्थकराणां चाशातना, तथापि न प्रतिपद्यते, एवं स आचार्य: समं संप्रलमः, तदा आचार्या राजकुलं | BI
गताः, भणन्ति-तेन मम शिष्येणापसिद्धान्तो भणितः, अस्माकं द्वावेव राशी, इवानी स विप्रतिपन्नः, ततो यूयमस्माकं बादं शृणुव, तत् | Mप्रतिशृणोति, तत्र राजसभाया मध्ये राज्ञः पुरत आपतितं
Manmitrary.org
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~340~