SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥४६॥ दीप अनुक्रम [ ९५] उत्तराध्य. बृहद्वृत्तिः ॥१६८॥ talk % % *% “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१...] / गाथा ||४६...|| अध्ययनं [३], एत्थं जंबूंदीचे णत्थि मम पडिवादी, ताहे तेण पडहतो णीणावितो, जहा सुण्णा परप्पवाया, तस्स य लोगेणं पोट्टसालो णामं कथं, पच्छा तेण रोहगुण वारियं मा वाएह पडहयं, अहं से वायं देमि, एवं सो पडिसेहिता गतो आयरियाणं आलोएप्ति, एवं मे पडहगो खोभितो, आयरिया भणति दुहु कयं, सो बिज्जावलिओ वाए पराजिओऽवि विजाहिं उट्ठेति, आह च निर्युक्ति: [ १७२] विच्छ्रय सप्पे मूसग मिगी वराही य कागि पोयाई । एयाहिं विज्जाहिं सो उ परिव्वायगो कुसलो ॥ १७३॥ व्याख्या—सुगमा ॥ १७३ ॥ सो भगद किं सका एसाहे णिलोकिउं ?, ताहे तस्स आयरिया इमातो विज्जातो. सिद्धिलियातो दिंति तस्स पडिवक्खा मोरिय नउलि बिराली बग्घी सीही य उल्लुगि ओवाइ। एयाओ विजाओ गिव्ह परिद्वायमहणीओ ॥ १७४॥ ११ जम्बूद्वीपे नास्ति मम प्रतिवादी, तदा तेन पटहो दापितः - यथा शून्याः परप्रवादाः, तस्य च लोकेन पोट्टशालो नाम कृतं पञ्चात्तेन रोहगुप्तेन वारितं मा वीबदः पटहम्, अहमेतस्मै वाद ददामि एवं स प्रतिषिध्य गत आचार्वेभ्य आलोचयति, एवं मया पटहः क्षोभितः, आचार्या भणन्ति दुष्ठु कृतं स विद्यावलिको वादे पराजितोऽपि विद्याभिरुत्तिष्ठते, स भणति - किं शक्यमधुना निलातुं तदा तस्मै आचार्या इमा विद्याः सिद्धा ददति तस्य प्रतिपक्षाः For Fast Use Only ~ 337~ चतुरङ्गीया ध्ययनम् waryra मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः ॥૬॥
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy