SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६९] (४३) बृहदत्तिः प्रत सूत्रांक ||४६|| उत्तराध्य. पवर्गसाधकत्वेन तदुपदर्शितेषु तपःप्रभृतिष्वप्यनिश्चयात् कथं न शिरोलुश्चनादेरानर्थक्यम् ?, अथ तस्य खयमनिश्चय- चतुरङ्गीया कारित्वेऽपि तहतरि तीर्थकृति प्रत्ययात्तस्यापि निश्चयकारितेति न दोषः, तर्हि किं न तत एवालयविहारादिदर्शनेन यत्यादिष्वपि तद्भावनिश्चयावन्दनाविधिः, उक्तं च-"जई जिणमयं पमाणं मुणित्ति ता बज्झकरणसंसुद्धं । देवपि वंदमाणो विमुद्धभावो विमुद्धो उ॥१॥" सर्वथा निश्चयकारित्वाभावे च ज्ञानस्य प्रतिदिनोपयोगिनि भक्तपाना-18 दावपि भक्ष्याभक्ष्यादिविभागाभाव एव प्राप्तो, यत उक्तम्-'को जाणइ किं भत्तं किमतो किं पाणयं जलं मजं?112 किमलावू माणिकं किं सप्पो चीवरं हारो॥१॥ को जाणति किं सुद्धं किमसुद्धं किं सजीवमजीवं। किं भक्खं किमभक्खं ? पत्तमभक्खं ततो सत्रं ॥ २॥" अथ कथञ्चिदेव निश्चयकारित्याभावः साध्यते, यतः प्रतिसमयमन्याकान्यसक्ष्मपरिणामरूपेण भक्तादिन नितुं शक्यं, स्थिरस्थूलरूपतया च निधीयत एवेति नोक्तदोपः, एवं सति यत्यादिष्वप्यान्तरपरिणामरूपेणानिश्चयो बहिर्वेषादिरूपेण तु निश्चय एवास्तु, अथ यत्यादिषु प्रकृताचार्यवत् अन्यथादावमपि सम्भवति, एतदरिष्टाऽऽदिवशतो भक्तादिष्वपि समानम् , यदि च निश्चयनयेन निश्चयस्य कमशक्यत्वाद। १ यदि जिनमतं प्रमाण मुनिरिति ताद्वाहाकरणसंशुद्धम् । देवमपि वन्दमानो विशुद्धभावो विशुद्ध एव ।।१।। २ को जानाति किं भक्तं कृमयः किं जलं पान मद्यम् । किमलाबु माणिक्यं किं सर्पश्चीवरं हार: ? ॥१॥ को जानाति किं शुद्धं किमशुद्धं कि सजीवमजीवम् । किं भक्ष्य। किमभक्ष्य ? प्राप्तमभक्ष्यं तत: सर्वम् ॥ २॥ दीप अनुक्रम [९५] ANGA मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~323~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy