SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६९] (४३) KER ॥१६॥ प्रत सूत्रांक ||४६|| उत्तराध्य. | तेणं कालेणं तेणं समएणं समणस्स भगवतो दो बाससयाणि चोइसुत्तराणि सिद्धिं गयस्स, ततो ततितो उप्पन्नो। चतुरङ्गीया सेयविया णयरी, पोलासं उज्जाणं, तत्थ अज्जासाढा णाम आयरिया वायणायरिया य, तेर्सि च बहवे सीसा आगा- ध्ययनम् बृहद्वृत्तिः ढजोगपडिवन्नया अज्झायंति, तेर्सि रतिं विसूइया जाया, णिरुद्धा वाएण, ण दे(चे)व कोइ उबढवितो जाव काल गया, सोहम्मे णलिणिगुम्मे विमाणे उबवण्णा, ओहि पउंजंति, जाव पेच्छंति तं सरीरगं, ते य साहुणो आगाढजोगपडिवण्णगा, एएऽविण जाणंति, ताहे तं चेव सरीरं अणुपविट्ठो, पच्छा उट्ठवेन्ति, रत्तियं पकरेह, एवं तेणY तेसिं दिवप्पभावेणं लहुं व समाणिय, पच्छा णिप्फण्णेसु तेसु भणंति-खमह भंते ! जमेत्थ मए असंजएण वंदाबिया, अई अमुगदिवसं कालगतिलतो, एवं सो खामेत्ता गतो, तेऽवि तं सरीरगं छद्देऊण इमे एयारूवे अभत्थिए। | १ तस्मिन् काले तस्मिन् समये श्रमणाद्भगवतः वे वर्षशते चतुर्दशोत्तरे सिद्धिं गतात् , तदा तृतीय उत्पन्नः । श्वेताम्बी नगरी, पोलासमु चान, तत्र आर्यापाढा नाम आचार्या वाचनाचार्याश्व, तेषां च बहवः शिष्या आगाढयोगप्रतिपन्ना अधीयन्ते, तेषां रात्री विसूचिका जाता, दि निरुता (निरुद्धचेष्टा) बातेन, नैव कोऽप्युस्थापितः यावत्कालगताः, सौधर्मे नलिनीगुल्मे विमाने उत्पन्नाः, अवधि प्रयुजम्ति, यावत्प्रेक्षन्ते तच्छरीरक, तांश्च साधून आगाढयोगप्रतिपन्नान , एतेऽपि न जानन्ति, तदा तदेव शरीरमनुप्रविष्टाः, पश्चादुत्थापयन्ति, वैरात्रिकं प्रकुरुत, ॥१६॥ एवं तेन तेषां दिव्यप्रभावेण लध्वेव समापितं, पश्चात् निष्पन्नेषु वेषु भणन्ति-अमवं भगवन्तः ! बदत्र मयाऽसंयतेन वन्दनं दापिताः, अह|| ममुकस्मिन् दिने कालगतः (आसीत् ), एवं स क्षगयित्वा गतः, तेऽपि कच्छीरकं त्यक्त्वा इमान् एतद्रपान अभ्यर्थिवान (संकल्पान ) दीप अनुक्रम [९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~321~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy