SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६०] (४३) सन्द्र प्रत सूत्रांक ||४६|| %A % उत्तराध्यतणतो, सुरिंददत्तो नाम, सो समत्थो विधिउं, अभिण्णाणाणि य से कहियाणि, कर्हि !, सो दरसितो, ततो राइणा चतुरङ्गीया बृहद्वृत्तिः अवगृहितो भण्णति-जुत्तं तब अट्ठ रहचके भेत्तूण पुत्तलिय अञ्छिमि विधेता रजं सुकलत्तं निव्वुई दारियं संपावित्तए. ध्ययनम् तओ कुमारो जहा आणवेहित्ति भणिऊण ठाणं ठाइऊणं घणुं गेण्हति, ताणिवि दासरुवाणि चाउहिसिं ठियाणि ॥१४॥ रोडंति, अन्ने य उभयपासिं गहियखग्गा दो जणा, जइ कहवि लक्खस्स चुकइ ततो सीसं छिंदेयचंति, सोऽपि उज्झातो पासे ठितो भयं देह-मारिजसि जइ चुकसि, ते बाबीसंपि कुमारा मा एसो विधिस्सइत्ति ते विसेसलुंठणाणि विग्याणि करेंति, तओ ताणि चत्तारि ते य दो पुरिसे बावीसं च कुमारे अगणितो ताणं अट्टहँ रहच-18 काणं अंतरं जाणिऊण तंमि लक्खे निरुद्धाए दिट्ठीए अन्नं मयं अकुणमाणेण सा धीउलिया वामे अञ्छिमि विद्धा, १. स्तनयः सुरेन्द्रदत्तो नाम, स समर्थो व्यद्धम् , अभिज्ञानानि च तस्मै कवितानि, क', स दर्शितः, ततो राज्ञाऽवगूढो भण्यते-- | युक्तं तवाष्ट रथचक्राणि भित्त्वा पुत्तलिकामक्ष्णि विद्धा राज्यं सुकलत्रं निर्वृति दारिका संप्राप्तुं, ततः कुमारो यथाऽऽज्ञापयतीति भणित्वा स्थानं स्थित्वा धनुहाति, तेऽपि दासाश्चतसृषु दिक्षु स्थिता विघ्नं कुर्वन्ति, अन्यौ चोभयपार्श्वयोः गृहीतखको द्वौ जनौ, यदि कथमपि लक्षात् स्वलति ततः शीर्ष छेत्तव्यमिति, सोऽप्युपाध्यायः पार्थे स्थितो भयं ददाति-मारयिष्यसे यदि स्खलसि, ते द्वाविंशतिरपि कुमारा मा एष ॥१४९॥ व्यत्स्यतीति ते विशेषलुण्ठनानि विज्ञान (च) कुर्वन्ति, ततस्ते चत्वारः तौ च द्वौ पुरुषौ द्वाविंशतिं च कुमारानगणयन् तेषामष्टानां रथच|काणामन्तरं ज्ञात्वा तस्मिन् लक्ष निरुद्धया दृष्ट्या अन्यत् मतं (मनः) अकुर्वता सा पुत्तलिका बामेऽणि विद्धा, % % दीप अनुक्रम [९५] 4560% मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~299~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy