SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६०] (४३) प्रत सूत्रांक ||४६|| रायो तं पुतं भणति-अम्हंजो ण सहइ अणुकर्म सो जूयं खेलइ, जो जिणइ रजं से दिजइ, कह पुण जिणियचं ?, उभं एगो आतो, अवसेसा अम्हं आया, जइ तुर्म एगेण आएण अट्ठसयस्स खंभार्ण एकेक अंसियं अट्ठसयवारा जिणसि तो तुज्ज्ञ रज, अवि देवया विभासा ४॥ । 'रयणे' जहा एगो बाणियो वुहो, रयणाणि से अत्धि, तत्थ य महे अन्ने वाणियया कोडिपडागातो उन्भेति, सो| ण उन्भवेति, तस्स पुत्तेहिं थेरे पउत्थे ताणि रयणाणि विदेसीवणियाण हत्थे विकीयाणि, वरं अम्हेऽवि कोडिपडागाद ओ उम्भवेंता, तेऽवि वाणियगा समंततो पडिगया पारसकूलाईणि, थेरो आगतो, सुयं जहा विक्कीयाणि, ते अंबाडे इ, लहुं रयणाणि आणेह, ताहे ते सवतो हिंडिउमाढत्ता, किं ते सघरयणाणि पिंडिजा?, अवि य देवप्पभावेणऽपि य विभासा ५॥ । राजा तं पुत्रं भणति-अस्माकं (वंशे) योन सहते अनुक्रमं स यूतं क्रीवति, यो जयति राज्यं तस्मै दीयते, कथं पुनर्जेतव्य , सबैका आयः अवशेषा अस्माकं आयाः, यदि त्वमेकेनायेन अष्टशतस्य स्तम्भानामेकैकमनिमष्टशतकारान् जयसि ततस्तव राज्यम् । अपि देवता विभाषा ४॥ रानीति, यथैको वणिक् वृद्धः, रत्नानि तस्य सन्ति, तत्र च महे अन्ये वणिज: कोटीपताका ऊर्ध्वयन्ति, स नोर्थयति, तस्य पुत्रैः | स्थविरे प्रोषिते तानि रत्नानि विदेशवाणिजा हस्ते विक्रीतानि, बरं वयमपि कोटीपताका ऊययन्तः, तेऽपि वणिजः समन्ततः प्रतिगताः पारस कूलादीनि, खविर आगतः, श्रुतं यथा विक्रीतानि, तान् तिरस्कुरुते लघु रत्नानि आनयत, तदा ते सर्वतो हिण्डितुमारब्धाः, किं ते दासरत्नानि पिण्डयेयुः अपि च देवप्रभावेणापि च विभाषा ५॥ दीप अनुक्रम CRED [९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~294~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy