SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१५२] (४३) उत्तराध्य. ॥१४॥ प्रत सूत्रांक ||४६|| ४ भवति, आमोडकः पुष्पोन्मिश्रो बालबन्धविशेषः, स्फारत्वादस्य, इत्थं दृष्टान्ताभिधायितयेदं व्याख्यायते, प्रसङ्गतो चतरडीया वाऽग्यज्ञामोडकाङ्गयोरप्यभिधानमिति सूत्रार्थः ॥ १५२ ॥ शरीराङ्गमाह ध्ययनम् सीसं उरो य उदरं पिट्टी बाहा य दुन्नि ऊरू. य । एए खलु अटुंगा अंगोवंगाइ सेसाई ॥ १५३ ॥ व्याख्या-'शिरश्च उरः, चः प्राग्वद् , उदरं 'पिटित्ति प्राकृतत्वात्पृष्ठ बाहू द्वौ उरू च एतान्यष्टाङ्गानि, प्राग्वल्लिअन्यत्ययः, 'खलुः' अवधारणे, एतान्येवाशानि, अझोपाझानि 'शेषाणि' नखादीनि, उपलक्षणत्वादुपाशानि च कर्णा-10 दीनि, यत उक्तम्-"होंति उवंगा कण्णा णासच्छी जंघ हत्य पाया य । णह केस मंसु अंगुलि ओट्ठा खलु अंगुवंगाई ॥१॥” इति गाथार्थः ॥ १५३ ॥ साम्प्रतं युद्धाङ्गमाहजाणावरणपहरणे जुद्धे कुसलत्तणं च नीई अ । दक्खत्तं ववसाओ सरीरमारोग्गया चेव ॥ १५४ ॥ व्याख्या-जाणावरणपहरणे'त्ति यानं च-हस्त्यादि, तत्र सत्यपि न शक्नोत्यभिभवितुं शत्रुम् अत आवरणं-कवचादि, सत्यप्यावरणे प्रहरणं बिना किं करोतीति प्रहरणं च-खगादि, यानावरणप्रहरणानि, यदि युद्धे कुशलत्वं :नास्ति किं यानादिना ! इति 'युद्धे' सङ्ग्रामे 'कुशलत्वं च' प्रावीण्यरूपं, सत्यप्यस्मिन्नीतिं बिना न शत्रुजयनम् १ भवन्त्युपाङ्गानि कौँ नासाऽक्षिणी जले हस्तौ पादौ च । नखाः केशाः श्मश्रूणि अङ्गुलय ओष्ठी सल्वङ्गोपाङ्गानि ॥ १ ॥ इडर दीप अनुक्रम [९५] ॥१४॥ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 287~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy