SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||४|| नियुक्ति: [१३०] (४३) प्रत सूत्रांक ||४५|| उत्तराध्य. व्याख्या-ज्येष्ठापाडयोर्मासयोर्यः शुभशैत्यादिगुणान्वितत्वेन शोभनो वाति 'मारुतो' वायुः, तेन (मे मम) परीपहा भज्यतेऽहं तस्य मेषोन्नतिसम्भवत्वेन वातप्रकोपादिति भावः, एवं च जातं शरणतो भयं, घाहितानां हिध्ययनम् बृहद्वृत्तिः शरणमयमिति श्लोकार्थः ॥ १३०॥ अथवा॥१३५॥ जेण जीवंति सत्ताणि, निरोहमि अणंतए । तेण मे भजए अंगं, जायं० ॥१३१॥ है ब्याख्या-'जेण' इत्यादि, येन वातेन जीवन्ति सत्त्वानि 'निरोधे प्रक्रमाद्वातस्य 'अनन्तके अपरिमिते, तेन में भज्यतेऽहं जातं शरणतो भयमिति श्लोकार्थः ॥१३॥ तस्सवि तहेव गिण्हइ । एस वाउक्काओ गतो, इयाणि वणस्सइकाइतो पंचमो, तहेव अक्खाणं कहेति, जहा एगमि रुक्खे केसिपि सउणाण आवासो, तहियं पिल्लगाणि जायाणि, पच्छा रुक्खभासाओ वल्ली उठ्ठिया, रुक्खं वेडंती उबरि विलग्गा, वेल्लीअणुसारेण सप्पेण विलग्गिऊण ते पिलगा खइया, पच्छा सेसगा भणन्ति जाव वुच्छं सुहं बुच्छं, पादवे निरुबद्दवे । मूलाउ उट्रिया वाल्ली, जा०॥ १३२ ॥ १ तस्यापि तथैव गृह्णाति । एष वायुकायो गतः, इदानी वनस्पतिकायिकः पञ्चमः, तथैवाख्यानं कथयति-यथा एकस्मिन वृक्षे केषा-1X341 शिदपि शकुनानामावासः, तत्रापत्यानि जातानि, पश्चात् वृक्षाभ्यासात् वल्ली उत्थिता, वृक्षं वेष्टयन्ती उपरि विलग्ना, वल्लयनुसारेण सर्पण विलग्य तान्यपत्यानि खादितानि, पश्चात् शेषा भणन्ति दीप अनुक्रम [९४] JABERatinintamational मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~272~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy