________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||४०-४१||
नियुक्ति: [११८]
(४३)
प्रत
सूत्रांक
||४०-४१||
उत्तराध्य. व्याख्या-सेशब्दो मागधप्रसिद्धयाऽथशब्दार्थ उपन्यासे, 'नून' निश्चितं 'मये ति आत्मनिर्देशः 'पूर्व' प्राक् || परीपहा
क्रियन्त इति कर्माणि तानि च मोहनीयादीन्यपि सम्भवन्त्यत आह-अज्ञानम्-अनवबोधस्तत्फलानि ज्ञानाव- ध्ययनम् बृहद्वृत्तिः
रणरूपाणीत्यर्थः 'कृतानि' ज्ञाननिन्दादिभिरुपार्जितानि, यदुक्तम्-ज्ञानस्य ज्ञानिनां चैय, निन्दाप्रद्वेषमत्सरैः । उप॥१२॥ घातैश्च विघ्नेश्च, ज्ञाननं कर्म बध्यते ॥१॥ 'मये'त्यभिधानं च खयमकृतस्योपभोगासम्भवाद् , उक्तं च-"शुभाशु
भानि कर्माणि, स्वयं कुर्वन्ति देहिनः । खयमेवोपभुज्यन्ते, दुःखानि च सुखानि च ॥१॥" कुत एतदित्याह-येन हेतुना अहं 'नाभिजानामि' नाभिमुख्येनावबुद्धये पृष्टः केनचित् स्वयमजानता जानता वा 'कण्हुईत्ति सूत्रत्वात् | कस्मिंश्चित् सूत्रादौ वस्तुनि वा, प्रगुणेऽपीत्यभिप्रायः। न हि स्वयं खच्छस्फटिकवदतिनिर्मलस्य प्रकाशरूपस्यात्मनोप्रकाशकत्वं किन्तु ज्ञानावृतियशत एव, उक्तं हि-तत्र ज्ञानावरणीयं नाम कर्म भवति येनास्य । तत्पञ्चविधं ज्ञानमावृतं रविवि में धैस्तथा ॥१॥" अथवा 'से नूण ति सेशन्दः प्रतिवचनवाचिनोऽथशब्दस्यार्थे, स हि केनक्कि-IA |श्चित्पर्यनुयुक्तः तथाविधविमर्शाभावेन खयमजानन् कुत एतन्ममाज्ञानमिति चिन्तयन् गुरुवचनमनुसृत्यात्मानमात्मदानव प्रति वक्ति, 'से' इत्यथ 'नूनं' निश्चितमेतत् , शेष प्राग्वत् । आह-यदि पूर्व कृतानि कर्माणि किं न तदेय वेदि- १२६|
तानि ?, उच्यते, अथेति वक्तव्यान्तरोपन्यासे 'पश्चाद्' अवाधोत्तरकालम् 'उदीयन्ते' विपच्यन्ते कर्माण्यज्ञानफलानि ।। कृतानि, अलर्कमूषिकविषविकारवत् तथाविधद्रव्यसाचिव्यादेव तेषां विपाकदानात् , ततस्तद्विघातायैव यलो विधेयो ।
दीप अनुक्रम [८९-९०]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~254~