SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||३१|| नियुक्ति: [११४] (४३) % % % प्रत सूत्रांक ||३१|| % एगंमि गामे एगो पारासरो नाम, तम्मि य अन्ने पारासरा अत्थि, सो पुण किसीए कुसलो अहवा सरीरेण किसो तेणं किसिपारासरो, सो य तम्मि गामे आउत्तियं राउलियं चरिं वाहेइ, ते य गोणादी दिवसं छापल्लया भत्तवेलं पडिच्छंति, पच्छा ते भत्तेवि आणीए मोएउकामे भणइ-एकेक हलबंभं देह, तो पच्छा भुंजह, तेहिं छहिंवि हलसएहि बहुयं वाहियं, तेण तहिं बहुयं अंतराइयं बद्धं, मरिऊण य सो संसारं भमिऊण अनेण सुकयविसेसेण वासुदेवस्स। पुत्तो जातो ढंढोत्ति, अरिहनेमिसयासे पचइतो, (ग्रन्थानम् ३०००) अंतरायं कम उदिन्नं, फीयाए बारवईए हिंडतो र न लभति, कहिचिवि जया लभति तदा जंवा तं वा, तेण सामी पुच्छितो, तेहिं कहियं जहावत्तं, पच्छा तेण अभिग्गहो गहितो, जहा-परस्स लाभो न गिण्हियन्यो । अन्नया वासुदेवो पुच्छइ तित्थयरं-एएसिं अट्ठारसण्हं समणसाह १ एकस्मिन् प्रामे एका पाराशरो नाम, तस्मिंश्चान्ये पाराशराः सन्ति, स पुनः कृषौ कुशलोऽथवा शरीरेण कृशस्तेन कृषिपाराशरः। (कृशपाराशरः), स च तस्मिन् प्रामे आयुक्तिक राजकुलिक चारिं बाहयति, ते च गवादयो दिवसे छायार्थिनः भक्तबेला प्रतीच्छन्ति, | पश्चातान भक्तेऽपि आनीते मोक्तुकामान भणति-एकैक हलकर्ष दत्त ततः पश्चात भुवं, तैः पतिरपि हलशरीर्षहु वाहितं, तेन बहु तत्रान्तराविकं | बद्धं, मृत्वा च स संसार भ्रान्त्वा अन्येन सुकृतविशेषेण वासुदेवस्य पुत्रो जातो डण्ड इति, अरिष्टनेमिनः सकाशे प्रबजितः, अन्तरायं कर्मोदीर्ण, ६ स्फीतायां द्वारिकायां हिण्डमानो न लभते, कचिदपि यदा लभते तदा यद्वा तद्वा, तेन स्वामी पृष्ठः, : कथितं यथावृत्तं, पश्चात् तेनाभिग्रहो गृहीतः, यथा-परस्य लाभो न ग्रहीतव्यः । अन्यदा वासुदेवः पृच्छति तीर्थकरम्-एतस्यामष्टादशश्रमणसाहस्या % दीप अनुक्रम [८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति: ~239~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy