SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||२७|| दीप अनुक्रम [ ७६ ] उत्तराध्य. बृहद्वृत्तिः ॥ ११४ ॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः) मूलं [१] / गाथा ||२७|| अध्ययनं [२], Education infamational व्याख्या--'सम' श्रमणं सममनसं वा - तथाविधवधेऽपि धर्मं प्रति प्रहितचेतसं, श्रमणश्च शाक्यादिरपि स्यादित्याह-'संयतं' पृथ्व्यादिव्यापादननिवृत्तं सोऽपि कदाचिलाभादिनिमित्तं बाह्यवृत्यैव सम्भवेदत आह-'दान्तम्' इन्द्रियनोइन्द्रियदमेन हन्यात्' ताडयेत्, 'कोऽपि' इति तथाविधोऽनार्यः 'कुत्रापि ग्रामादौ तत्र किं विधेयमित्याहनास्ति 'जीवस्य' आत्मन उपयोगरूपस्य 'नाशः' अभावः, तत्पर्यायविनाशरूपत्वेन हिंसाया अपि तत्र तत्राभिधानाद, 'इती' यस्माद्धेतोः न 'त' मिति घातकं प्रेक्षेत असाधुमर्हति यत्प्रेक्षणं भ्रुकुटिभङ्गादियुक्तं तदसाधुवत्, किन्तु * रिपुजयं प्रति सहायोऽयमितिधिया साधुवदेव प्रेक्षेतेति भावः, अथवा अपेर्गम्यमानत्वान्न तं प्रेक्षेतापि असाधुना तुल्यं वर्त्तते इति असाधुवत् किं पुनरपकारायोपतिष्ठेत् संक्लिश्नाति वा?, असाधुर्हि सत्यां शक्तौ प्रत्यपकारायोपतिष्टते असत्यां तु विकृतया दशा पश्यति सक्लेशं वा कुरुत इत्येवमभिधानं, पठ्यते च-'न य पेहे असाधुयं' ति चकारस्यापिशब्दार्थस्य भिन्नक्रमत्वात् प्रेक्षेतापि न चिन्तयेदपि न, काम् ? 'असाधुत' तदुपरि द्रोहखभावतां, पठन्ति च 'एवं पेहिज्ज संजतो' इति सूत्रार्थः ॥ २७ ॥ अधुना वणेत्ति द्वारं, तत्र 'हतो न सज्यलेदि' त्यादि सूत्रमर्थतः स्पृशन्नुदाहरणमाहसावत्थी जियसत्तू धारणि देवी य खंदओ पुत्तो। धूआ पुरंदरजसा दत्ता सा दंडईरण्णो ॥ १११ ॥ मुणिसुवयंतेवासी खंदगपमुहा य कुंभकारकडे । देवी पुरंदरजसा दंड पालग मरूए य ॥ ११२ ॥ For Fans Only निर्युक्तिः [११०] ~ 230~ परीषहाध्ययनम् ૨ ॥११४॥ www.ncbrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy