SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||१७|| नियुक्ति: [१००-१०५] (४३) म प्रत सूत्रांक ||१७|| भणई-तुमंपि एरिसओ चेव होहिसि, उवसामेति लद्धबुद्धी, इच्छामि अणुसडिं, गतो, पुणो आलोएत्ता विहरह। आयरिएणं भणिओ-एवं दुकरदुकरकारओ थूलभद्दो पुर्षि खरिका (दुअक्सरिया) इच्छद, इदाणी सही जाया, अदिठ्ठ-M दोसा तुमे पत्थियत्ति उवालद्धो, एवं चेव विहरंति। सा गणिका रहियस्स रण्णा दिण्णा, तं अक्खाणं जहा णमोकारे।। जहा थूलभद्देणित्थीपरीसहो अहियासितो तहा अहियासियचो, ण उ जहा तेण णो अहियासितोत्ति ।। अयं चैकत्र। वसतस्तथा स्त्रीजनसंसर्गतो मन्दसत्त्वस्य भवति अतो नैकस्थेन भाव्यं, किन्तु चर्यापरीपहः सोढव्य इति तमाहएग एव चरे लाढे, अभिभूय परीसहे। गामे वा नगरे वावि, णिगमे वा रायहाणीए ॥ १८ ॥(सूत्रम्) | व्याख्या-'एक एवं' ति रागद्वेषविरहितः 'चरेत्' अप्रतिबद्धविहारेण विहरेत्, सहायवैकल्यतो बैकस्तथाविधगीतार्थो, यथोक्तम्-"ण यो लभिजा णिउणं सहायं, गुणाहियं वा गुणतो समं वा । एकोऽवि पावाई विवजयंतो, विहरेज कामे असज्जमाणो ॥१॥" 'लाढे' ति लाढयति प्रासुकैपणीयाहारेण साधुगुणैर्वाऽऽत्मानं यापयतीति १ भणतित्वमप्येतादृश एव भविष्यसि, उपशाम्यति लब्धबुद्धिः, इच्छागि अनुशास्ति, गतः, पुनरालोच्य विहरति । आचार्येण भणित:एवं दुष्करदुष्करकारकः स्थूलभद्रः पूर्व ब्यक्षरिका इच्छति, इदानीं भारी जाता, अदृष्टदोषा त्वया प्रार्थितेति उपालब्धः, एवमेव विहरन्ति । सा गणिका रथिकाय राज्ञा दत्ता, तदास्थानक यथा नमस्कारे (आवश्यकवृत्तौ)। यथा स्थूलभद्रेण स्त्रीपरिषहोऽध्यासितस्तथाऽध्यासितव्यः, न तु यथा है तेन नाध्यासित इति।२ न चापि लभेत निपुणं सहायं, गुणाधिकं वा गुणतः समं वा । एकोऽपि पापानि विवर्जयम्, विहरेत् कामेषु असजन १ दीप अनुक्रम [६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति: ~215~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy