________________
आगम
(४३)
प्रत
सूत्रांक
|१७||
दीप
अनुक्रम [ ६६ ]
उत्तराध्य.
बृहद्वृत्तिः
॥१०५॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः) मूलं [१] / गाथा ||१७||
अध्ययनं [२],
असोगवणियाए चिंतेहि, सो तत्थ अतिगतो चिंतेति-केरिसं भोगकजं वखित्ताणं ?, पुणरवि णरगं जातियवं होहित्ति, एए णाम परिणामदुस्सहा भोगत्ति पंचमुट्ठियं लोयं काऊण पाऊयं कंबलरयणं छिंदिता रओहरणं काउं रण्णो मूलं गतो, एवं चिंतियं, राया भणइ सुचिंतियं, विणिग्गतो, राया चिंतेड़-पिच्छामि किं कवडत्तणेण गणियाघरं पविस्सह यत्ति ? पासायतलगओ पेच्छइ, नवरं मयगकलेवरस्स जणो ओसरइ, मुहाणि य ठएइ, सो मज्झेण गतो, राया भणइ| णिविणकामभोगो भगवंति सिरिओ ठावितो । सो संभूयगविजयस्स मूले पवतितो, थूलभद्दसामीवि संभूयविजयाणं मूले घोरागारं तवं करेइ, विहरंता पाडलिपुत्तं आगया, तिष्णि अणगारा अभिग्गहे गिण्हंति - एको सीहगु
Education intimation
१ अशोकवनिकायां चिन्तय, स तत्रातिगतञ्चिन्तयति--कीदृशं भोगकार्य व्याक्षिप्तानां ?, पुनरपि नरके यातव्यं भविष्यतीति एते नाम परिणामदुस्सहा भोगा इति पञ्चमौष्टिक लोचं कृत्वा प्रावृतं कम्बलरनं छित्त्वा रजोहरणं कृत्वा राज्ञो मूलं गतः, एतचिन्तितं राजा भणतिसुचिन्तितं विनिर्गतः, राजा चिन्तयति पश्यामि किं कपटेन गणिकागृहं प्रविशति न वेति ?, प्रासादतलगत: प्रेक्षते, नवरं मृतककलेवरात् जनोऽपसरति, मुखानि च स्थगयति, स मध्येन गतः, राजा भणति - निर्विण्णकामभोगो भगवानिति श्रीयकः स्थापितः । स संभूतविजयस्य मूळे प्रत्रजितः, स्थूलभद्रस्वाम्यपि संभूतविजयानां मूले घोराकारं तपः करोति, विहरन्तः पाटलीपुत्रमागताः, त्रयोऽनगारा अभिग्रहान् गृहन्ति-एक: सिंहगुहायां,
कले
निर्युक्ति: [१००-१०५]
For Fast Use Only
~ 212~
परीषहाध्ययनम्
२
॥१०५॥
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः