SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||१५|| नियुक्ति: [९८-९९] (४३) प्रत सूत्रांक ||१५|| देवेणे भण्णइ-कहं तुम मोक्खपहं मोत्तूर्ण संसाराडविं पविससि ?, तहावि न संबुज्झइ, पुणो एगंमि देवकुले वाण मंतरो अचितो हिहाहुत्तो पडइ, सो भणइ-अहो वाणमंतरो ! अधण्णो अपुण्णो य जो उबरिहुत्तो को अच्चियो होय हेटाहुत्तो पडइ, तेण देवेण भण्णइ-अहो! तुमंपि अधण्णो जो उप्पराहुत्तो ठविओ अचणिज्जे य ठाणे पुणो पुणो ६ उप्पवयसि, तेण भण्णइ-कोऽसि तुम, तेण मूयगरूवं दंसियं, पुचभयो से कहितो, तो सो भणइ-को पचओ ?, जहाऽहं देवो आसि, पच्छा सो देवो तं गहाय गओ वेयपच्चयं, सिद्धाययणं कूडं च, तत्थ तेण पुर्व चेव संगारो कतिलओ जहा-यदि अहं न संबुज्झेज तो एयं ममश्चयं कुंडलजुयलं णामयंकियं सिद्धाययणपुक्खरिणीए दरिसिज्जासि, तेण से दंसियं, सो तं कुंडलं सनामंकियं पिच्छिऊण जाइस्सरो जातो, संबुद्धो पघाइतो जाओ, संजमे है १ देवेन भण्यते-कथं त्वं मोक्षपथं मुक्त्वा संसाराटवीं प्रविशसि ?, तथापि न संबुध्यते, पुनरेकस्मिन् देवकुले व्यन्तरोऽर्चितोऽवस्तापतति, स भणति-अहो व्यन्तरोऽधन्योऽपुण्या य उपरि कृतोऽचिंतच अधः पतति, तेन देवेन भण्यते-अहो त्वमप्यधन्यो य उपरि | स्थापितोऽर्चनीये च स्थाने पुनः पुनरुत्प्रव्रजसि, तेन भण्यते-कोऽसि त्वं ?, तेन मूकरूपं दर्शितं, पूर्वभवश्च तस्मै कथितः, ततः स भणति का प्रत्ययः ।, यथाऽहं देव आसं, पश्चात्स देवसं गृहीत्वा गतो वैतात्यपर्वतं, सिद्धायतनकूट च, तत्र तेन पूर्व चैव संकेस: कतो यथा kil-यहं न संबुध्येय तदेतत् मामकीनं कुण्डलयुगलं नामादितं सिद्धायतनपुष्करिण्यां दर्शयः, तेन तस्मै दर्शितं, स तत् कुण्डलं खनामाकितं | प्रेक्ष्य जातिस्मरो जातः, संबुद्धः प्रत्रजितो जातः, संयमे च दीप अनुक्रम [६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 207~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy