SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||१५|| नियुक्ति: [९८-९९] (४३) प्रत RACK CAKCCCCCCX सूत्रांक ||१५|| | अचलपुरं नाम पतिवाणं, तत्थ जियसत्तू राया, तस्स पुत्तो जुवराया, सो राहायरियाण अंतिए पपइओ। सोय अन्नया विहरंतो गतो तगरं नगरिं, तस्स य राहायरियस्स सझंतेवासी अजराहखमणा णाम उजेणीए विहरंति, तओ आगया साहुणो तगरं, गया राहसमीवं, ते पुच्छिया-निरुवसग्गति, भणंति-रायपुत्तो पुरोहियपुत्तो य बाहिति,X है तस्स जुवरायपचतियगस्स सो रायपुत्तो भत्तिजतो, मा संसारं भमिहितित्ति आपुच्छिऊण आयरिए गओ उज्जेणि, भिक्खवेलाए उग्गाहेऊण पट्टितो, आयरिएहि भणिओ-अच्छाहि, सो भणइ-न अच्छामि, नवरं दाएह तं पडणीयघरं, चेलगो भणिओ-वच दाएहि, तेण दाइयं, सो तत्थ गतो, वीसत्यो पविठ्ठो, तत्थ ते दोऽवि अच्छंति, ते तं पिच्छिऊण उठ्ठिया, तेणयि महया सद्देणं धम्मलाभियं, ते भणंति-अहो! लटुं पचायगो अम्हंतेण गतो, वंदामोत्ति, १ अचलपुरं नाम प्रतिष्ठान, तत्र जितशत्रू राजा, तस्य पुत्री युवराजः, स राधाचार्याणामन्तिके प्रबजितः । स चान्यदा बिहरन गतसागरां नगरी, तस्य च राधाचार्यस्य सद्योऽन्तेवासिनः आर्यराधक्षमणा नामोज्जयिन्यां विहरन्ति तत आगताः साधवस्तगरां,गता राघसमीप, | ते पृष्टा निरुपसर्गमिति, भणन्ति-राजपुत्रः पुरोहितपुत्रश्च बाधेते, तस्य युवराजपत्रजितस्य स राजपुत्रो भातृव्यः, मा संसार भ्रमीदिल्या-15 पृच्छयाचार्यान् गव उज्जयिनी, भिक्षावेलायामुद्राय प्रस्थितः, आचार्य णित:-तिष्ठ, स भणति-न तिष्ठामि, परं दर्शयत्त तदू प्रत्यनी कगृहं, क्षुल्लको भणित:-प्रज दर्शय, तेन दर्शितं, स तत्र गतः, विश्वस्तः प्रविष्टः, तत्र तौ द्वाबपि तिष्ठतः, तौ तं प्रेक्ष्योत्थिती, तेनापि ६] महता शब्देन धर्मलामितं, तौ भणत:-अहो लष्टं प्रप्रजितोऽस्माकं मार्गेणागतः, बन्दावह इति, दीप अनुक्रम [६४] 944 % 4 मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४३], मूलसूत्र - [४] “उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 201~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy