SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||३|| नियुक्ति: [८९] (४३) बृहद्वृत्तिः प्रत सूत्रांक ||३|| उत्तराध्य. एण भणियं-तुमं कीस आगओ ?, इहं मरिहिसि, सोऽवि धेरो वेयणत्तो तदिवसं चेव कालगतो, खुडगो न चेव परीपहा जाणइ जहा कालगतो। सो देवलोएसु उववण्णो, पच्छा तेण ओही पउत्ता-किं मया दत्तं तत्तं वा?,जावतं सरीरयं ध्ययनम् पेच्छद खुहर्ग च, सो तस्स खुडगस्स अणुकंपाए तहेव सरीरगं अणुपविसित्ता खुट्टएण सद्धिं उलावितो अच्छदा ॥८५॥ तेण मणिओ-वचह पुत्त ! भिक्खाए, सो भणइ-कहिं ?, तेण भण्णइ-एए धयणिग्गोहादी पायवा, एएसु तन्निवासी पागवंतो, जे तव भिक्खं देहिति, तहत्ति भणिउं गतो, धम्मलामेति रुक्खहेस, ततो सालंकारो हत्थो णिग्ग-1 |च्छिउं भिक्खं देइ, एवं दिवसे दिवसे भिक्खं गिण्हतो अच्छितो जाव ते साहुणो तंमि देसे दुभिक्खे जाए पुणोषि उज्वेणिगं देसं आगच्छंता तेणेव मग्गेण आगया वितिए संवच्छरे, जाव तं गया पएसं, खुडगं पेच्छंति परिसस्स: ___सकाश, वृद्धेन भणितम्-चं किमागतः, इह मरिष्यसि, सोऽपि स्थविरो वेदनातः तदिवस एव कालं गतः, शुल्लको नैव जानाति यथा दकालगतः। स देवलोके उत्पन्नः, पश्चात्तेनावधिः प्रयुक्तः किं मया दत्तं तप्तं वा ?, यावत्तच्छरीरकं प्रेक्षते क्षुल्लकं च, स तस्य क्षुल्लकस्यानुक म्पया तथैव शरीरकमनुप्रविश्य क्षुल्लकेन साधं उल्लापयन् तिष्ठति, तेन भणित:-ब्रज पुत्र ! भिक्षाये, स भणति-क?, तेन भण्यते-एते धवन्यप्रोधादयः पादपाः, एतेषु तन्निवासिनः पाकवन्तः, ये तुभ्यं भिक्षा दास्यन्ति, तथेति भणित्वा गतः, धर्मलाभयति वृक्षाणामधस्तात् , ततः । सालङ्कारो हस्तो निर्गय भिक्षां ददाति, एवं दिवसे दिवसे भिक्षां गृह्णन् स्थितः यावचे साधवस्तस्मिन् देशे दुर्भिक्षे जाते पुनरपि उज्जयिनी-14 देशमागच्छन्तः तेनैव मार्गेणागताः, द्वितीयस्मिन् संवत्सरे, यावत्तं प्रदेशं गताः, क्षुल्लक प्रेक्षन्ते, वर्षस्यान्ते । दीप अनुक्रम [१२] द्र JABERatinintamational मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~172~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy