SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||४८...|| नियुक्ति: [८६...] (४३) प्रत सूत्रांक [१] भिक्षाटने प्रायः परीपहाः, उक्तं हि--"भिक्खायरियाए वावीसं परीसहा उदीरिजंति"त्ति, शेष प्राग्वत् । इत्युक्तः उद्देशः, पृच्छामाह कयरे ते खलु बावीसं प० जे० व्याख्या-'कयरे' किंनामानः 'ते' अनन्तरसूत्रोद्दिष्टाः 'खलुः' वाक्यालङ्कारे, शेष प्राग्यदिति ॥ निर्देशमाह इमे खलु ते बावीसं प० जे० व्याख्या-'इमे' अनन्तरं वक्ष्यमाणत्वात् हृदि विपरिवर्तमानतया प्रत्यक्षाः इमे'ते' इति ये त्वया पृष्टाः,शेषं पूर्ववत् ॥ तंजहा-दिगिंछापरीसहे १ पिवासापरीसहे २ सीयपरीसहे ३ उसिणपरीसहे ४ दसमसगपरीसहे 2 ५ अचेलपरीसहे ६ अरइपरीसहे ७ इत्थीपरीसहे ८ चरियापरीसहे ९निसीहियापरीसहे १० सिज्जाअपरीसहे ११ अक्कोसपरीसहे. १२ वहपरीसहे १३ जायणापरीसहे १४ अलाभपरीसहे १५ रोगपरीसहे. १६ तणफासपरीसहे १७ जल्लपरीसहे १८ सक्कारपुरकारपरीसहे १९ पपणापरीसहे २० अन्नाणपरीसहे । ६२१ सम्मत्तपरीसहे २२ । १ भिक्षाचर्यायां द्वाविंशतिः परीषहा उदीयन्ते ॥१॥ दीप अनुक्रम [४९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~165~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy