________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२]
मूलं [१] / गाथा ||४८...|| मा
नियुक्ति: [८६]
(४३)
प्रत सूत्रांक
PI व्याख्या-श्रुतम् आकर्णितमवधारितमितियावत् 'मे' मया 'आयुष्मन्निति शिष्यामवणं, कः कमेवमाह ?,
सुधर्मखामी जम्बूखामिनं, किं तत् श्रुतमित्याह-'तेने ति त्रिजगत्प्रतीतेन ‘भगवता' अष्टमहाप्रातिहार्यरूपसमग्रैदश्चर्यादियुक्तेन, एवं मित्यमुना वक्ष्यमाणन्यायेन 'आख्यातं सकलजन्तुभाषाभिव्यात्या कथितम् , उक्तं च-"देवा
देवीं नरा नारी, शवराश्चापि शावरीम् । तिर्यश्चोऽपि हि तैरश्ची, मेनिरे भगवद्विरम् ॥१॥" किमत आह-'इहे'-18 #ति लोके प्रवचने वा 'खलुः' वाक्यालङ्कारे अवधारणे वा, तत इहैव-जिनप्रवचन एव द्वाविंशतिः परीषहाः. सन्तीति | है गम्यते, अत्र च श्रुतमित्यनेनावधारणाभिधायिना खयमवधारितमेव अन्यस्मै प्रतिपादनीयमित्याह, अन्यथाऽभिधाने
प्रत्युतापायसम्भवात् , उक्तं च-"किं एत्तो पावयरं सम्म अणहिगयधम्मसन्मायो । अन्नं कुदेसणाए कट्टतरायमि पाडेइ ॥१॥"त्ति, 'मये'त्यनेनार्थतोऽनन्तरागमत्वमाह, 'भगवते'त्यनेन च वक्तुः केवलज्ञानादिगुणवत्वसूचकेन प्रकृतवचसः४ प्रामाण्यं ख्यापयितुं वक्तुः प्रामाण्यमाह, वत्कृप्रामाण्यमेव हि वचनप्रामाण्ये निमित्तं, यदुक्तम्-"पुरुषप्रामाण्यमेव शब्दे दर्पणसङ्कान्त मुखमिवीपचारादभिधीयते” 'तेने ति च गुणवत्वप्रसिध्ध्यभिधानेन प्रस्तुताध्ययनस्य प्रामाण्यनिश्चयमाह, संदिग्धे हि वक्तुर्गुणवत्त्वे वचसोऽपि प्रामाण्ये संदिघेतेति, समुदायेन तु आत्मीद्धत्यपरिहारेण गुरुगुणप्रभावनापरैरेव विनेयेभ्यो देशना विधेया, एतद्भक्तिपरिणामे च विद्यादेरपि फलसिद्धिः, यदुक्तम्-"आयरियभत्ति
१ किमेतस्मात्पापकरं। सम्यगनधिगतधर्मसद्भावः । अन्यं कुदेशनया कष्टतरागसि पातयति ॥१॥२ आचार्यभक्तिरागेण विद्या मआश्च सिध्यन्ति
प्रकार
[१]
दीप अनुक्रम [४९]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 161~