SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥४८॥ दीप अनुक्रम [४८] उत्तराध्य. बृहद्वृत्तिः ॥ ७५ ॥ “उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||४८...|| अध्ययनं [२], Education intimational समोयारो खलु दुविहो पयडिपुरिसेसु चैव नायबो । एएसिं नाणत्तं वृच्छामि अहाणुपुवीए ॥ ७२ ॥ व्याख्या--' समवतारः खलु द्विविधः' इति खलुशब्दस्यैवकारार्थत्वात् द्विविध एव, द्वैविध्यं च विषयभेदत इति तमाह-प्रकृतयश्च पुरुषाश्च प्रकृतिपुरुषास्तेषु, कोऽर्थः १ - प्रकृतिषु ज्ञानावरणादिरूपासु पुरुषेषु, चशब्दात् बीपण्डकेषु च तत्तद्गुणस्थानविशेषवर्तिषु 'एवेति पूरणे, 'ज्ञातव्यः' अवबोद्धव्यः, 'एतेषां' प्रकृत्यादीनां 'नानात्वं' भेदं वक्ष्ये 'अथ' अनन्तरम् 'आनुपूर्व्या' क्रमेणेति गाथार्थः ॥ ७२ ॥ तत्र प्रकृतिनानात्वमाहणाणावर वेए मोहंमिय अंतराइए चेव । एएसुं बावीसं परीसहा हुंति णायवा ॥ ७३ ॥ व्याख्या -- ज्ञानावरणे वेद्ये मोहे चान्तरायिके चैव एतेषु चतुर्षु कर्मसु वक्ष्यमाणस्वरूपेषु द्वाविंशतिः परीषदा भवन्ति ॥ ७३ ॥ अनेन प्रकृतिभेद उक्तः, सम्प्रति यस्य यत्रावतारस्तमाह पन्नान्नाणपरिसहा णाणावरणंमि हुंति दुन्नेए । इक्को य अंतराए अलाहपरीसहो होइ ॥ ७४ ॥ व्याख्या - प्रज्ञा चाज्ञानं च प्रज्ञाज्ञाने ते एवोत्सेकबैकृव्याकरणतः परीषद्यमाणे परीपहौ, 'ज्ञानावरणे' कर्मणि भवतो 'हो' एतौ तदुदयक्षयोपशमाभ्यामनयोः सद्भावाद्, एकश्च ( ग्रन्थाग्रम् २०००) 'अन्तराये' अन्तरायकमण्यलाभपरीपो भवति, तदुदयनिबन्धनत्वादलाभस्येति गाथार्थः ॥ ७४ ॥ मोहनीयं द्विधेति यत्र तद्वेदे वेदनीये च यत्परिषहावतारस्तमाह--- For First Use Only निर्युक्ति: [७२] ~152~ परीपहाध्ययनम् २ ॥ ७५ ॥ www.janbay.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy