SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [२], मूलं [-]/ गाथा ||४८...|| नियुक्ति: [७१] (४३) प्रत सूत्रांक ||४८|| उच्चराध. धा कारणमिच्छन् यदैकेन पुरुषादिना चपेटादिना परीषह उदीयते तदा परीषहवेदनीयकर्मोदयनिमित्तत्वेऽपि तस्य परीषहा तदविवक्षया जीवेनासौ परीषह उदीरित इति वक्ति १, यदा बहुभिस्तदा जीवैः २, यदा अचेतनेनैकेन दृषदादिनाध्ययनम् बृहदृत्तिः राजीवप्रयोगरहितेन तदाऽजीवन ३, यदा तैरेव बहुभिस्तदा अजीवैः४, यदैकेन लुब्धकादिना वाणादिनेकेन तदा जीवेनाजीवेन च ५, यदा तेनैकेनैव बदुमिः वाणादिभिस्तदा जीवनाजीवश्च ६, यदा बहुभिः पुरुषादिभिरेकं शिलादिकमुक्षिप्य क्षिपद्भिस्तदा जीवैरजीवेन च ७, यदा तु तैरेव मुद्रादीन् बहून् मुञ्चद्भिस्तदा जीवैश्चाजीवैश्वेति ८ 'सहे' सङ्घहनाम्नि नये विचार्यमाणे जीवो 'या' अथवा नोजीवो हेतुरिति प्रक्रमः, किमुक्तं भवति ?-जीवद्रव्येणाजीवद्रव्येण वा परीषह उदीयते, स हि "संगहियपिंडियत्थं संगहवयणं समासतो बेंती"ति वचनात् सामान्यग्राहित्वेनैकत्वमेवेच्छति न पुनर्द्वित्वबहुत्वे, अस्यापि च शतभेदत्वाद्यदा चिद्रूपतया सर्व गृह्णाति तदा जीवद्रव्येण, यदा त्वचिद्रूपतया तदा अजीवद्रव्येण, व्यवहारे व्यवहारनये 'नोजीव' इति अजीयो हेतुः, कोऽर्थः -अजीवद्रव्येण परीषह दाउदीर्यत इत्येकमेव भङ्गमयमिच्छति, तथाहि- "वचंड विणिच्छियत्थं ववहारो सबदवेसुं" इति तल्लक्षणं, तत्र च विनिश्चित मित्सनेकरूपत्वेऽपि वस्तुनः सांव्यवहारिकजनप्रतीतमेव रूपमुच्यते, तद्राहकोऽयम्, उक्तं च ॥७४ ।। १ संगृहीतपिण्डितार्थ संग्रहवचनं समासतो ब्रुगते (आ०नि०) २ प्रजति विनिश्चितार्थ व्यवहारः सधंद्रव्येषु । दीप अनुक्रम [४८] ला JABERatini मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~150~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy