SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं -1/ गाथा ||४८|| नियुक्ति: [६४...] (४३) प्रत सूत्रांक ||४८|| 4%ARANGA बहुश्रुतस्यैव तथा तथा पूज्यताभिधानं, तथा च प्रयोगः-यद् येन विना न भवति तत् तन्निबन्धनमेव, यथा बीजाद्य४ विनाभावी तन्निवन्धन एवापुरः, ज्ञानाविनाभाविनीच मुक्त्यवाप्तिः, 'इती' सेवं यः उपदेशः' सर्वस्य ज्ञाननिवन्धनत्वाभिधानरूपः, स किमिस्याह-'नय' इति प्रस्तावात ज्ञाननयः, नामेति वाक्यालङ्कारे, उक्तं हि-इति जोत्ति एवमिह जो उपएसो जाणणाणतो सो ति । अयं च ज्ञानदर्शनचारित्रतपउपचारात्मनि पञ्चविधे विनये ज्ञानदर्शनविनयावेवेच्छति, चारित्रतपउपचारविनयांतु तत्कार्यत्वात् तदायत्तत्वाच गुणभूतानेवेति गाथार्थः ॥ क्रियानयस्त्वाह-"ससिपि नयाणं बहुविवत्तवयं निसामेत्ता । तं सवणयविसुद्धं जंचरणगुणट्टिओ साहू ॥१॥" 'सर्वेषामपी'ति नैगमादिन योत्तरोत्तरभेदानामविशुद्धानां विशुद्धानां च, किं पुनर्मूलनयानां विशुद्धानामेवेत्सपिशब्दार्थः, 'नयानाम्' उक्तरूपाणां जबहवो विधा:-प्रकारा यस्यां सा बदुविधा तां, 'वक्तव्यतां सामान्यमेव विशेषा एव उभयनिरपेक्षं चो(वो)भयं, यदिवा द्रव्यं पर्यायाः प्रकृतिः पुरुषो विज्ञानं शून्यमित्यादिखखाभिप्रायानुरूपार्थप्रतिपादनपरां निशम्य-आकर्ण्य, किमित्याह'तदिति वक्ष्यमाणं सर्वे निरवशेषास्ते च ते नयाच सर्वनयास्तेषां, विशुद्ध-निर्दोषतया सम्मतं, यत् किमित्याह-चर्यत इति चरणं-चारित्रं, गुणः साधनमुपकारकमित्यनन्तरं, ततश्चरणं चासौ गुणश्च निर्वाणासन्तोपकारितया चरणगुणस्तस्मिन् स्थितः-तदासेवितया निविष्टः, 'साधु'रिति साधयति पौरुषेयीभिः क्रियाभिरपवर्गमित्यन्वर्थनामतयोच्य-13 १ इति य इति-एवमिह व उपदेशो शाननथः सः । दीप अनुक्रम [४८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~140~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy