SearchBrowseAboutContactDonate
Page Preview
Page 1376
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [७० -७६] दीप अनुक्रम [१५३४ - १५४०] “उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा || ७०-७६|| निर्युक्तिः [५५६...], अध्ययनं [ ३६ ], Jus Education intimatio जत्ती ॥ १॥ " साऽस्त्येपामित्यर्शआदराकृतिगणत्वादचि पर्याप्तास्तद्विपरीताश्चापर्याप्ताः, 'एवं' इत्यनेन पर्याप्तापर्यासभेदेन 'एते' सूक्ष्मा बादराथ, पठन्ति च- 'एगमेगे'त्ति एकैके द्विविधाः पुनः प्रत्येकमिति भावः । पुनरेषामेवोत्तरमेदानेवाह- 'वायरा जे' ति बादरा ये पुनः पर्याप्ता द्विविधास्ते व्याख्याताः कथम् १ इत्याह-'श्लक्ष्णा' इह चूर्णितठोटकल्पा मृदुः पृथिवी तदात्मका जीवा अप्युपचारतः श्रक्ष्णा एवमुत्तरत्रापि, 'खराः' कठिनाः 'च' समुथये 'बोद्धव्याः' अवगन्तव्याः, श्लक्ष्णाः सप्तविधाः 'तस्मिन्' इत्युक्तरूपभेदद्वये । यथा चामी सप्तविधास्तथाऽऽह - कृष्णा नीलाश्च 'रुधिराश्च' इति लोहिता रक्ता इतियावत् 'हारिद्राः' पीताः शुक्काः 'तथे 'ति समुपये 'पंख'त्ति पाण्डवः - आपाण्डुः - आईपण्युभ्रत्वभाज इतियावत् इत्थं वर्णभेदेन पडियत्वम्, इह च पाण्डुरग्रहणं कृष्णादिवर्णानामपि खस्थानभे| देन भेदाद्भेदान्तरसम्भवसूचकं, पनकः - अत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका, पनकस्य च नभसि विवर्त्तमानस्य लोके पृथिवीत्वेनारूढत्वात्पूर्व मे दस महे ऽपि भेदेनोपादानं, तत एव च मृत्तिकेति पृथ्वीपर्यायाभिधानमपि, अन्ये त्वाहुः - पनकमृत्तिका मरुषु पर्पटिकेति रूढा, यस्याश्चरणाभिघाते झगित्युज्जृम्भणं, खरपृथिवीभेददर्शनोपक्रम माह - 'खराः प्रक्रमाद्वादरपृथिवीजीवाः 'पटूत्रिंशद्विधाः' पत्रिंशद्भेदाः । तानेवाह- 'पृथिवी' ति भामा सत्यभामावच्छुद्ध पृथिवी शर्करादिरूपा या न भवति, चशब्द उत्तरभेदापेक्षया समुच्चये, 'शर्करा' लघूपलस कलरूपा, 'वालुका च' प्रतीता, 'उपल:' गण्डशैलादिः, 'शिला च' रषत् 'लोणूसे अयतंत्र तय सीसयरूप्प सुवष्णे यति लवणं Forest Use Only भाष्यं [ १५...] ~ 1375~ www.janbay.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy