SearchBrowseAboutContactDonate
Page Preview
Page 1344
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-]/गाथा ||७|| नियुक्ति: [५५६...], भाष्यं [१५...] (४३) CAX-' % प्रत * 'धर्माधौं' धर्मास्तिकायाधर्मास्तिकायो 'चः' पूरणे द्वावप्येतो 'लोकमात्रौ' लोकपरिमाणी व्याख्याती, ननु । धर्माधर्मावित्युक्ते द्वाविति गतार्थमेव द्वित्वसङ्ख्याया द्विवचनेनैवाभिधानात् , सत्यं, किन्तु गतार्थानामपि रश्यते है एव लोके प्रयोगः, तथा चाह जिनेन्द्रबुद्धि:-"यदि गतार्थानामप्रयोग एव स्यात् पचति देवदत्त इत्यत्र पचतीत्येतद् ततिडेबैकत्वस्योक्तत्वादू देवदत्त इति सुप एकवचनस्याप्राप्तिरेव स्यादिति, लोकमानत्वं चानयोरेतदवष्टब्धाकाशस्लेव | लोकत्वात् , अलोकव्यापित्वे त्वनयो जीवपुद्गलयोरपि तत्र प्रचारप्रसङ्गेन तस्यापि लोकवावाः, उक्तं च-"धर्मा&धर्मविभुत्वात्सर्वत्र जीवपुद्गलविचारात् । नो लोकः कश्चित्स्यान्न च संमतमेतदार्याणाम् ॥ १॥" तथा चैती लोक एव नालोक इत्यर्थादुक्कं भवति, तथा 'लोगालोगे य आगासे'त्ति लोकेऽलोके चाऽऽकाशं, सर्वगतत्वात्तस्य, 'समयः' इत्यद्धासमयः समयोपलक्षितं क्षेत्रं समयक्षेत्रम्-अर्द्धतृतीयद्वीपसमुद्रास्त द्विषयभूतमस्थास्तीति समयक्षेत्रिकः, तत्परतस्तस्थासम्भवात्, समयमूलत्वादावलिकादिकल्पनायाः तेऽप्येतावत्क्षेत्रवर्त्तिन एव, तथा चोक्तम्-"समयाव|लिकापक्षमासर्वयनसम्जित्ताः । नृलोक एव कालस्य, वृत्तिर्नान्यत्र कुत्रचित् ॥ १॥” इति सूत्रार्थः ॥ एतानेव कालत आह धम्माधम्मागासा, तिन्निवि एए अणाइया । अपनवसिया चेब, सब्बद्धं तु वियाहिया ॥८॥ समएवि संतई पप्प, एवमेव वियाहिए । आएसं पप्प साईए, सपजवसिएवि य ॥९॥ दीप अनुक्रम [१४७१] 444-45-%AE- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1343~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy