SearchBrowseAboutContactDonate
Page Preview
Page 1341
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-]/ गाथा ||१|| नियुक्ति: [५५६...], भाष्यं [१५...] (४३) बत्तिः प्रत सुत्राक राध्या प्रशस्तं यथा भवत्येवं 'यतते' यनषान् भवति, क-संयमे-उक्तरूपसंयमविषय इति सूत्रार्थः ॥ आह-जीवाजी-15जीवाजीव विभक्तिज्ञानमिव लोकालोकविभक्तिज्ञानमपि संयमयतनायां विषयतयोपयुज्यत एवेत्याह जीचा चेव अजीचा य, एस लोए वियाहिए । अजीवदेसमागासे अलोए से वियाहिए ॥२॥ ॥७ ॥ 'जीयाथैवाजीवाश्च वक्ष्यमाणाः, कोऽर्थः?-जीवाजीवरूपः 'एष'इति प्रतिप्राणि प्रत्यक्षः प्रतीतो लोको विशे-IAL षेणाख्यातः-कथितो व्याख्यातस्तीर्थकृदादिभिरिति गम्यते, जीवाजीवानामेव यथायोगमाधाराधेयतया व्यवस्थितानां लोकत्वाद्, 'अजीच'त्ति, अनेनाजीवसमुदाय उपलक्ष्यते, स च धर्माधर्माकाशपुगलात्मकस्तस्य देश इत्र-1 शोऽजीवदेश आकाशमलोकः स व्याख्यातो,-'धर्मादीनां वृत्तिर्द्रयाणां भवति यत्र तत्क्षेत्रम् । तैव्यैः सह लोक-II स्तद्विपरीत बलोकाख्यम् ॥ १॥" इति भावार्थः ॥ इह च जीवाजीवानां विभक्तिः प्ररूपणाद्वारेणैवेति तां विधिसुर्यथाऽसौ भवति तथाऽऽह दब्बओ खित्तओ चेव, कालओ भावओ तहा । परूवणा तेसि भवे, जीवाणमजीवाण य ॥३॥ 'द्रव्यतः' द्रव्यमाश्रित्य इदमियझेदं द्रव्यमिति, क्षेत्रतश्चैव' इदमियति क्षेत्र इति, 'कालतः' इदमेवंविधकालस्थितीति, 'भावतः' इमेऽस्य पर्याया इति 'तथे ति समुच्चये 'प्ररूपणा' यथाखं भेदायभिधानद्वारेण स्वरूपोपदर्शनं दीप अनुक्रम [१४६५]] JABERatinintamational मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1340~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy