________________
आगम
(४३)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[-]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः)
अध्ययनं [ - ],
मूलं [-]
निर्युक्तिः [२]
प्रदेशापेक्षया त्वनुत्तराणि, उपरितनवस्त्वपेक्षयैव सोत्तरत्वात् इति गाथार्थः ॥ २ ॥ उत्तरस्यानेकविधत्वेन | येनात्र प्रकृतं तदाह-
कमउत्तरेण पगयं आयारस्सेव उवरिमाई तु । तम्हा उ उत्तरा खलु अज्झयणा हुंति णायवा ॥ ३ ॥
व्याख्या -क्रमापेक्षमुत्तरं क्रमोत्तरं, शाकपार्थिवादित्वान्मध्यपदलोपी समासः तेन प्रकृतम् - अधिकृतम्, इह च क्रमोत्तरेणेति भावतः क्रमोत्तरेण, एतानि हि श्रुतात्मकत्वेन क्षायोपशमिकभावरूपाणि तद्रूपस्यैवाऽऽचारातस्योपरि पठ्यमानत्वेनोत्तराणीत्युच्यन्ते, अत एवाह - ' आयारस्सेव उवरिमाई'ति एवकारो भिन्नक्रमः, ततश्चाचारस्योपर्येव - उत्तरकालमेव 'इमानी'ति हृदि विपरिवर्तमानतया प्रत्यक्षाणि पठितवन्त इति गम्यते, 'तुः' विशेपणे, विशेषश्चायं यथा-शय्यम्भयं यावदेष क्रमः, तदाऽऽरतस्तु दशवैकालिकोत्तरकालं पठ्यन्त इति, 'तम्हा उत्ति 'तुः' पूरणे, यत्तदोश्च नित्यमभिसम्बन्धः, ततो यस्मादाचारस्योपर्येवेमानि पठितवन्तस्तस्माद् 'उत्तराणि' उत्तरशब्दवाच्यानि, 'खलुः' वाक्यालङ्कारेऽवधारणे वा तत उत्तराण्येव 'अध्ययनानि' विनयश्रुतादीनि भवन्ति ' ज्ञातव्यानि' अवबोद्धव्यानि, प्राकृतत्वाच लिङ्गव्यत्यय इति गाथार्थः ॥ ३॥ आह— यथाचारस्योपरि पठ्यमानत्वेनोत्तरा
Education intimational
For Parts Only
*%% %
~ 12 ~
www.janbay.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः