SearchBrowseAboutContactDonate
Page Preview
Page 1296
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३४], मूलं [-]/ गाथा ||२५...|| नियुक्ति: [५३४-५४४] (४३) अथ लेश्याख्यं चतुस्त्रिंशमध्ययनम् । प्रत सूत्राक [२५]] व्याख्यातं कर्मप्रकृतिनामक त्रयस्त्रिंशमध्ययनं, सम्प्रति चतुस्त्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने कर्मप्रकृतय उक्ताः, तत्स्थितिश्च लेश्यावशत इत्यतस्तदभिधानार्थमिदमारभ्यते, अस्य चैवमभिसम्बन्धागतस्योतापक्रमादिद्वारप्ररूपणा प्राग्वत्सुकरैव यावन्नामनिष्पन्ननिक्षेपः, तत्र चास्य लेश्याऽध्ययनमिति नामातो लेश्याध्ययन शब्दयोनिक्षेपमाह नियुक्तिकृत्लेसाणं निक्खेवो चउक्कओ दुविह होइ नायवो । जाणगभवियसरीरा तव्वइरित्ता यसा पुणो दुविहा। कम्मा नोकम्मे या नोकम्मे हुंति दुविहाउ॥५३५॥ जीवाणमजीवाण य दुविहा जीवाण होइ नायवा। भवमभवसिद्धिआणं दुविहाणवि होइ सत्तविहा ॥ अजीवकम्मनो दवलेसा सा दसविहा उ नायवा। चंदाण य सुराण य गहगणनक्खत्तताराणं ॥५३७॥ आभरणच्छायणादंसगाण मणिकागिणीण जा लेसा । अजीवदवलेसा नायव्वा दसविहा एसा ॥५३॥ जा दबकम्मलेसा सा नियमा छबिहा उ नायबा । किण्हा नीला काऊ तेऊ पम्हा य सुक्का य ५३९ दीप अनुक्रम [१३८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: अथ अध्ययनं - ३४ "लेश्या" आरभ्यते ~ 1295~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy