SearchBrowseAboutContactDonate
Page Preview
Page 1235
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३१], मूलं [-] / गाथा ||२१|| नियुक्ति: [५१८...] (४३) प्रत सुत्रांक [२१] उत्तराध्य. वहाणे य ४, सिक्खा ५णिप्पडिकम्मया ६ ॥१॥ अण्णाणया ७ अलोमे य८, तितिक्षा ९ अज्जवे १० सुई। सदाचरणवि११ । सम्मदिट्ठी १२ समाही य १३, आयारे १४ विणओवए १५॥२॥ धिईमई य १६ संवेगो १७, पणिही बृहद्वृत्तिः |१८ सुविही १९ संवरे २० । अत्तदोसोपसंहारे २१, सबकामविरत्तया २२ ॥३॥पचक्खाणे २३ विउस्सग्गे २४, ॥११॥ || अप्पमाए २५ लवालवे २६ । झाणं २७ संवरजोगे २८ य, उदए मारणंतिए २९ ॥ ४॥ संगाणं च परिणाया ३०,15 दिपायच्छित्तकरणे इय ३१ । आराहणा य मरणते ३२, बत्तीसं जोगसंगहा ॥५॥" ततो इन्हे सिद्धादिगुणयोगाः आसिद्धातिगुणयोगा वा तेषु, 'तिचीसासायणासु यति त्रयस्त्रिंशत्सझ्याखाशातनास चोक्तशब्दार्थाखर्हदादिविषयासु प्रतिक्रमणसूत्रप्रतीतासु रत्नाधिकस्य पुरतः शिक्षकगमनादिकासु वा समवायाङ्गाभिहितासु यो भिक्षुर्यतते यथायोग सम्यश्रद्धानासेवनावर्जनादिनेत्येकोनविंशतिसूत्रार्थः ॥ अध्ययनार्थ निगमयितुमाहहै। इइ एएसु जे भिक्खू, ठाणेसु जयई सया । खिप्पं से सब्वसंसारा, विष्पमुच्चइ पंडिए ॥ २१॥ तिमि ॥ ॥चरणविहिज्वं ।। ३१ ॥ 'इती' सनेन प्रकारेण 'एतेषु' अनन्तरोक्तरूपेषु 'स्थानेषु' असंयमादिषु यो भिक्षुः 'यतते' उक्तन्यायेन यत्नवान् । भवति सदा क्षिप्रं स सर्वसंसाराद्विप्रमुच्यते पण्डित इति सूत्रार्थः । इति' परिसमाप्ती, ब्रवीमीति पूर्ववत् । अवसित-1 श्वानुयोगो, नयाश्च प्राग्वत् ॥ इत्युत्तराध्ययनश्रुतस्कन्धटीकायां शिष्यहितायामेकत्रिंशं चरणविध्यध्ययनं समासमिति ॥ दीप अनुक्रम [१२४६] wwjanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: अत्र अध्ययनं- ३१ परिसमाप्तं ~ 1234 ~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy