SearchBrowseAboutContactDonate
Page Preview
Page 1181
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [१R-७३] / गाथा ||--|| नियुक्ति: [१०९...] (४३) प्रत सूत्रांक [१R -७३]] उत्तराध्य. |प्रेत्य जिनधर्मावात्या विशिष्टभयान्तरप्राप्त्या वेति भावः ५० । भावसत्येन करणसत्यं संभवतीति तदाह करणे . सम्यन बृहद्वृत्तिः सत्यं करणसत्यं यत्प्रतिलेखनादिक्रियां यथोक्तां सम्यगुपयुक्तः कुरुते तेन करणशक्तिं तन्माहात्म्यात् पुराऽनध्यव 8 सितक्रियासामर्थ्यरूपां जनयति, तथा करणसत्ये वर्तमानो जीवो यथावादी तथाकारी चापि भवति, स हि सूत्रम५९१॥ धीयानो यथैव क्रियाकलापबदनशीलः करणशीलोऽपि तथैवेति ५१ । एवंविधस्यैव योगसत्यमपि भवतीति तदाह योगा-मनोवाकायास्तेषां सत्यम्-अचितथत्वं योगसत्यं तेन योगान् 'विशोधयति' क्लिष्टकर्मवन्धकत्याभावतो |निर्दोषान् करोति ५२ । एतच सत्यं गुप्त्यन्वितस्यैव भवत्यतो यथाक्रम तदभिधानं, तत्र च 'मनोगुप्ततया' मनो-12 द्रगुसिरूपया जीवः ऐकाय' प्रस्तावाद्धमैंकतानिचित्तत्वं जनयति, तथा चैकाग्रचित्तो जीयो गुप्तम्-अशुभाध्यवसाटायेषु गच्छद्रक्षितुं मनो येनासौ गुप्तमनाः सन् , निष्ठान्तस्य परनिपातः प्राग्वत्, संयमाराधको भवति, तत्र मनो-| निरोधस्य प्रधानत्वादिति भावः ५३ । वाग्गुप्ततया' कुशलवागुदीरणरूपया 'निर्विकारं विकथाद्यात्मकवाग्विकापराभावं जनयति, ततश्च निर्विकारो जीवो वाग्गुप्त इति, प्रवीचाराप्रवीचाररूपत्वेन द्विविधत्वात्तगप्तेः सर्वथा वाणि-II रोधलक्षणवाग्गुप्तिसमन्वितः सन्नध्यात्म-मनस्तस्य योगा-व्यापारा धर्मध्यानादयस्तेषां साधनानि-एकाग्रतादीनि ५९|| |तेयुक्तोऽध्यात्मयोगसाधनयुक्तो भवति, विशिष्टवाग्गुप्सिरहितो हि न चित्तैकाग्रतादिभाग् भवेदिति भावः, अन्ये तु| 'निषियारे णं जीवे वयगुत्तयं जणयति' इत्येतावदेव पठन्ति, तच स्पष्टमेव ५४ । 'कायगुसः' शुभयोगप्रवृत्त्यात्मकका दीप अनुक्रम [१११४-११८७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1180~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy