________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [१R-७३] / गाथा ||--|| नियुक्ति: [५०९...]
(४३)
सम्यक्रव
प्रत
उत्तराध्य. बृहद्वृत्तिः
+5-NCR
पराक्रमा
सूत्रांक [१R
॥५९०॥
-७३]
भावः ४४ । सर्वगुणसंपन्नता च रागद्वेषपरित्यागतो जायत इति वीतरागतामाह-वीतरागतया' रागद्वेषापगम-16 रूपया बन्धनानि-रागद्वेषपरिणामात्मकानि, तृष्णा-लोभस्तद्रूपाणि बन्धनानि तानि च व्यवच्छिनत्ति, पाठान्तरतश्च 'स्नेहानुवन्धानि तृष्णानुबन्धानि च तत्र स्नेहः-पुत्रादिविषयः तृष्णा-द्रव्यादिविपया तद्रूपाण्यनुवन्धनानि तु-10 अनुगतान्यनुकूलानि वा बन्धनानि, अतिदुरन्तत्वख्यापनार्थं च रागान्तर्गतत्वेऽपि पृथक् तृष्णानेहयोरुपादानं, ततश्च ४ मनोज्ञेषु शब्दरसरूपगन्धेषु (सचित्ताचित्चमिश्रेपु-ख्यादिद्रव्येपु) चैव विरज्यते, तृष्णानेहयोरेव रागहेतुत्वात् , आहकषायप्रत्याख्यानफलेन वीतरागतोक्तैव तकिमर्थमस्याः पृथगुपादानम् ?, उच्यते, रागस्यैव सकलानर्थमूलत्वख्यापनाथ ४५। रागद्वेपाभावे च तात्त्विकाः श्रमणगुणाः, तेषु च प्रथमत्रतपरिपालनोपायत्वात्क्षान्तिरेव प्रथमेति तामाह, तत्र शान्तिः-क्रोधजयस्तया 'परीपहान्' अर्थाद्वधादीन् 'जयति' परीपहाध्ययनोक्तन्यायतोऽभिभवति ४६ । क्षान्तिमास्थितेनापि न मुक्तिं विनाऽशेषत्रतपरिपालनं कर्तुं शक्यमिति तामाह-मुक्ति-निर्लोभता तया किश्चनाभावोऽकिञ्चनं, कोऽर्थः-निष्परिग्रहत्त्वं जनयति,अकिश्चनश्च जीवोऽथें लोला-लम्पटा अर्थलोलाचौरादयस्तेषां न प्रार्थनीयः-प्रस्तावाद्वाधितुमनभिलपणीयो भवति ४७। लोभाविनाभाविनी च मायेति तदभावेऽवश्यंभाव्याञ्जयमतस्तदाह-'अजवया-12/॥५९०॥ पत्ति सूत्रत्वाद् ऋजुः-अवक्रस्ताव आर्जवं तेन-मायापरिहाररूपेण कायेन ऋजरेव ऋजुकः कायर्जुकस्तद्धावस्तत्ताकुब्जादिवेषभूषिकाराद्यकरणतः प्राअलता तां तथा भाव:-अभिप्रायस्तस्मिंस्तेन वा ऋजुकता भावणुकता-यदन्य
दीप अनुक्रम [१११४-११८७]
CARRASSOC
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1178~