SearchBrowseAboutContactDonate
Page Preview
Page 1145
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [२] / गाथा ||-|| नियुक्ति: [५०९...] (४३) उत्तराध्य अमनःसंनिवेशना २५ संयम २६ स्तपो २७ व्यवदानं २८ सुखशायो २९ प्रतिबन्धता ३० विविक्तशयनासन- सम्यक्त्व सेवना ३१ विनिवर्त्तना ३२ सम्भोगप्रत्याख्यानम् ३३ उपधिप्रत्याख्यानम् ३४ आहारप्रत्याख्यानं ३५ कषायप्रसावृहद्वृत्तिः पराक्रमा. ख्यानं ३६ योगप्रत्याख्यानं ३७ शरीरप्रत्याख्यानं ३८ सहायप्रत्याख्यानं ३९ भक्तप्रत्याख्यानं ४० सद्भावप्रत्याख्यानं ॥५७२४१ प्रतिरूपता ४२ वैयावृत्त्यं ४३ सर्वगुणसंपूर्णता४४ वीतरागता ४५क्षान्तिः ४६ मुक्तिः ४७ मार्दवं ४८ आर्जवं २९ K४९ भावसत्यं ५० करणसत्यं ५१ योगसत्सं ५२ मनोगुप्तता ५३ वाग्गुप्तता ५४ कायगुप्तता ५५ मनःसमाधारणा N५६ वाक्समाधारणा ५७ कायसमाधारणा ५८ ज्ञानसंपन्नता ५९ दर्शनसंपन्नता ६० चारित्रसंपन्नता ६१ श्रोत्रेन्द्रिय-II हा निग्रहः ६२ चक्षुरिन्द्रियनिग्रहो ६३ बाणेन्द्रियनिग्रहो ६४ जिह्वेन्द्रियनिग्रहः ६५ स्पर्शनेन्द्रियनिग्रहः ६६ क्रोधविजयो ६७ मानविजयो ६८ मायाविजयो ६९ लोभविजयः ७० प्रेमद्वेषमिथ्यादर्शनविजयः ७१ शैलेशी ७२ अकमतेति ७३, इत्यक्षरसंस्कारः ॥ साम्प्रतमिदमेव प्रतिपदफलोपदर्शनद्वारेण व्याचिख्यासुराह सूत्रकारः संवेगेण भंते ! जीवे कि जणयाइ,संवेगेणं अणुत्तरं धम्मसद्धं जणयइ,अणुत्तराए धम्भसद्धाए संवेगं हब्वमा-141 गच्छह, अर्णताणुवंधिकोहमाणमायालोमे खचेइ, कम्मं न बंधह, तप्पचहयं च मिच्छत्तविसोहिं काऊण दसणा-1 राहए भयह दसणविसोहीएणं विसुद्धाए अत्यगाया तेणेवणं भवग्गहणणं सिझंति बुझंति विमुचंति परिनि-1 व्वायंति सव्वदुक्खाणमंतं करेंति, सोहीए यणं विसुद्धाए तचं पुणो भवग्गहणं नाइकमति १॥ निव्वेएणं भंते । अनुक्रम [१११३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: मूल संपादने अत्र सूत्रक्रमांक १ तथा २ द्वीवारान् लिखितं तस्मात् मया १R PR, 3, ..इति क्रमांक दत्त ~1144 ~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy