SearchBrowseAboutContactDonate
Page Preview
Page 1143
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत ཋལླཱཡྻ [8] दीप अनुक्रम [१११२] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [२९], मूलं [१] / गाथा ||-|| निर्युक्ति: [५०९...] उत्तराध्य. ॐ समाप्य 'कीर्त्तयित्वा गुरोर्विनयपूर्वकमिदमित्थं मयाऽधीतमिति निवेद्य 'शोधयित्वा' गुरुवदनुभाषणादिभिः शुद्धं विधाय 'आराध्य' उत्सूत्रप्ररूपणादिपरिहारेणावाधयित्वा शेषं प्राग्यन्नवरम् आज्ञयेति जिनाज्ञया, उक्तं हि "फासिय वृहद्वृत्तिः जोगतिणं पालियमविराहियं च एमेव । तीरियमंतं पाविय किट्टिय गुरुकहण जिणमाणा ॥ १ ॥" एवं च कृत्वा | किमित्याह - 'बहवः' अनेक एव 'जीवाः' प्राणिनः 'सिद्ध्यन्ति' इहैवागमसिद्धत्वादिना, 'बुध्यन्ते' घातिकर्मक्षयेण, 'विमुच्यन्ते' भवोपग्राहिकर्मचतुष्टयेन, ततश्च 'परिनिर्वान्ति' कर्मदावानलोपशमेन अत एव 'सर्वदुःखानां शारीरमानसानाम् 'अन्तं' पर्यन्तं कुर्वन्ति मुक्तिपदावाध्येति सूत्रार्थः ॥ सम्प्रति विनेयानुग्रहार्थं सम्बन्धाभिधानपुरस्सरं १४ प्रस्तुताध्ययनार्थमाह ॥५७२ ॥ तस्स णं अयम एवमाहिज्जइ, तंजहा संवेगे १ निब्बेए २ धम्मसदा ३ गुरुसाहम्मिय सुस्सूसणया ४ आलोयणया ५ निंदणया ६ गरिहणया ७ सामाइए ८ चउवीसत्थए ९ बंदणए १० पडिकमणे ११ काउस्सग्गे १२ पञ्चकखाणे १३ धयधुह मंगले १४ कालपडिलेहणया १५ पायच्छिन्तकरणे १६ खमावण्या १७ सज्झाए १८ वा यणया १९ परिपुच्छणया २० परियहणया २१ अणुप्पेहा २२ घम्मका २३ सुयस्स आंराहणया २४ एगग्गमणसंनिवेसणया २५ संजमे २६ तवे २७ चोदाणे २८ सुहसाए २९ अप्पडिबद्धया ३० विवित्तसयणासणसेवणया * ३१ विणणया ३२ संभोगपञ्चकखाणे ३३ उबहिपचक्खाणे ३४ आहारपचक्खाणे ३५ कसायपचक्खाणे Forest Use Only सम्यक्त्व पराक्रमा. २९ ~ 1142 ~ ॥५७२ || मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy