________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [-1 / गाथा ||३६...|| नियुक्ति: [५०४-५०८]
(४३)
प्रत सूत्रांक ||३६||
गाथापञ्चकं प्रायः प्रतीतार्थमेव, नवरम् 'अमित्तमाईसुत्ति अमित्राः-शत्रवः आदिशब्दाबालादिपरिग्रहस्तेषु योऽन-181 मादः स तव्यतिरिक्तोऽप्रमाद उच्यते, द्रव्यत्वं चास्य तथाविधाप्रमादकार्याप्रसाधकत्वात् द्रव्यविषयत्वाद्वा, 'भाव' इति भावे विचार्य अज्ञानं-मिथ्याज्ञानमसंवरः-अनिरुद्धाश्रवता, आदिशब्दात्कषायपरिग्रहः, एतेषु प्रक्रमादप्रमादःएतजयं प्रति सदा सावधानतारूपो भवति ज्ञातव्यः । तथा 'सो उ पंचविधोति, स इति तत्-तयतिरिक्तसूत्रं ॥ |'तुः पुनरर्थे 'पञ्चविध' पञ्चप्रकारं, पञ्चविधत्वमेवाह-'अण्डजं' हंसाद्यण्डकेभ्यो यजायते यथा क्वचित्पट्टसूत्र,
पौण्डकं (बोण्डज) यमनितिन्दुकोद्भवं यथा कर्पाससूत्रं, वालजं यदूरणकादिकेशोत्पन्नं यथोोसूत्र, याकजं-1 ४सनातस्यादिवाकेभ्यो यज्जायते यथा सनसूत्रं, कीटजं च यत्तथाविधकीटेभ्यो लालात्मकं प्रभवति यथा पट्टसूत्र,
तथा 'सम्यकश्रुतम्' अङ्गप्रविष्टादि 'मिथ्याश्रुतं' कनकसप्सत्यादि, अधिकारः-प्रकृतं सम्यकथुतेन, सुब्व्यत्ययावृती-| यार्थ सप्तमी, 'इह' अध्ययने 'ज्ञातव्यः' अवबोद्धव्यः, तद्रूपत्वादखेति गाथापचकार्थः ॥ सम्प्रति गौणतामेवास नानो वक्तुमाहसम्मत्तमप्पमाओ इहमज्झयणमि वपिणओ जेणं । तम्हेयं अज्झयणं णायवं अप्पमायसुअं॥ ५०९॥ 'सम्मत्त'ति सुब्व्यत्ययात्सम्यक्त्वे उपलक्षणत्वाज्ज्ञानादिषु चाप्रमाद उक्तन्यायेन संवेगादिफलोपदर्शनतः काका
दीप अनुक्रम [११११]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1139~