SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-]/गाथा ||१६|| नियुक्ति: [६४...] (४३) प्रत सूत्रांक ||१६|| एवं सेसेसुपि इंदिएसु, 'अप्पा दंतो सुही होइ, अस्सि लोए परत्थ य' इति सूत्रार्थः ॥ १५॥ किं पुनः परिभावयनात्मानं दमयेदित्याह वरं मे अप्पा दंतो, संजमेण तवेण य । माऽहं परेहिं दम्मंतो, बंधणेहि वहेहि य ॥१६॥(सूत्रम्) व्याख्या-'वर' प्रधानं 'मे' मया 'आत्मा' अभिहितरूपस्तदाधाररूपो या देहः, 'दान्त' इति दमं ग्राहितः असमअसचेष्टातो व्यावर्तितः, केन हेतुना ?-'संयमेन पञ्चाश्रवविरमणादिना, 'तपसा च' अनशनादिना, चशब्दो द्वयोरप्यनपेक्षितायां मुक्तिहेतुताविरहात् परस्परसापेक्षतासूचनार्थः सम्यग्ज्ञानसमुच्चयार्थो वा, विपर्यये दोषद-पटी शनायाह-'मा' प्राग्वत् , 'अहम्' इत्यात्मनिर्देशः, 'परैः' आत्मव्यतिरिक्तः 'दम्मंतो'त्ति आर्षत्वाद्दमितः, कैः'बन्धनः वर्धादिविरचितमयूरवन्धादिभिः 'वधैश्च' लतालकुटादिताडनैः,अत्रोदाहरणं सेयणओ गंधहत्थी-अडबीए हत्थिजूहं महलं परिवसइ, तत्व जूहवती जाए जाए गयकलभए विणासेइ, तत्थेगा करिणी आवण्णसत्ता चिंतेइ-जइल कहंचि गयकलभतो जायइ, सोऽवि एतेण विणासिजिहित्तिकाउं लंगती ओसरइ, जूदाहियेण जूहे छुब्भइ, पुणो | १ सेचनको गन्धहस्ती, अटव्यां हस्तियूथं महत् परिवसति, तत्र बूथपतिर्जातान जातान गजकलभकान बिनाशयति, तत्रैका करिणी आपन्नसत्त्वा चिन्तयति-यदि कथञ्चिदू गजकलभको जायते (जनिष्यते) सोऽप्येतेन विनरक्ष्यते इतिकृत्वा शनैः शनैः(खजन्ती)अवसर्पति, यूथाधिपेन यूथे क्षिप्यते, पुनरपसर्पति, ततो द्वितीयतृतीयदिवसे यूथेन मिलति, तत एकमृण्यानमपदं दृष्टं, सा तत्राश्रिता, परिचिताश्चानया दीप अनुक्रम [१६] LEARCACANCYCLCCA मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 108~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy