SearchBrowseAboutContactDonate
Page Preview
Page 1069
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२६], मूलं [-]/ गाथा ||५-७|| नियुक्ति: [४८६...] (४३) प्रत सूत्रांक ||५-७|| - 1 वा खकरणपरकरणे उपलक्षणमिति-उच्छासनिःश्वासौ विहाय सर्वकार्येष्वपि खपरसम्बन्धिषु गुरवः प्रष्टव्या अतः। सर्वविषयमपि प्रथमतः प्रच्छनमापृच्छेत्युच्यते, तथा च नियुक्तिकृता सामान्येनैवावाचि-"ओपुच्छणा तु कज्जे"त्ति, तथा स्वपरसम्बधिनि सर्वत्रापि कृत्ये गुरुनियुक्तेन पुनः प्रवृत्तिकाले यद्गुरुप्रच्छनं सा प्रतिपृच्छा, तथा च"पुचनिउत्तेण होइ पडिपुच्छ'त्यविशेषेणैवोक्तं, 'छन्दना' उक्तरूपा विधेयेति शेषः, एवमुत्तरत्रापि, 'द्रव्यजातेन | तथाविधाशनादिद्रव्यविशेषेण प्रारगृहीतेनेति गम्यते, सूचकत्वात्सूत्रस्य, तथा चाह-"पुषगहिएण छंदणं'ति, इच्छाखकीयोऽभिप्रायस्तया करणं-तत्कार्यनिर्वर्तनमिच्छाकारः, 'सारणे' इत्यौचित्यत आत्मनः परस्य या कृत्यं प्रति प्रयर्तने, तत्रात्मसारणे यथेच्छाकारेण युष्मचिकीर्षित कार्यमिदमहं करोमीति, अन्याह च-"अहंगं तुन्भं एवं करेमि | कजं तु इच्छाकारेणं"ति, अन्यसारणे च मम पात्रलेपनादि सूत्रदानादि वा इच्छाकारेण कुरुतेति, तथा चान्वाह"जेइ अम्भत्थिज्ज परं कारणजाए करेज से कोइ । तत्थवि इच्छाकारोण कप्पर बलाभिओगो उ ॥१॥" तथा। मिश्येत्यलीकं मिथ्याकरणं मिथ्याकार:-मिथ्येदमिति प्रतिपत्तिः, सा चात्मनो निन्दा-जुगुप्सा तस्या, वितथाच-11 भारणे हि धिगिदं मिथ्या मया कृतमिति निन्द्यत एवात्मा विदितजिनवचनैः, तथाकरणं तथाकार:-इदमित्थं चैबे- १ आमच्छना तु कार्ये । २ पूर्वनियुक्तेन भवति प्रतिपृच्छा । ३ पूर्वगृहीवेन छन्दना । ४ अहं युष्माकमेतत् करोमि कार्य विच्छाकारेण ५ यद्यभ्यर्थयति परं कारणजाते कुर्यात्तस्य कश्चित् । चत्रापि इच्छाकारो न कल्पते एव बलाभियोगः ॥ १॥ दीप अनुक्रम [१०११-] -१०१३]] -960-6- 2 4-64G मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1068~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy